Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 etasmin samaye paulastamprati dR^iShTiM kR^itvA tasya svAsthye vishvAsaM viditvA prochchaiH kathitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 এতস্মিন্ সমযে পৌলস্তম্প্ৰতি দৃষ্টিং কৃৎৱা তস্য স্ৱাস্থ্যে ৱিশ্ৱাসং ৱিদিৎৱা প্ৰোচ্চৈঃ কথিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 এতস্মিন্ সমযে পৌলস্তম্প্রতি দৃষ্টিং কৃৎৱা তস্য স্ৱাস্থ্যে ৱিশ্ৱাসং ৱিদিৎৱা প্রোচ্চৈঃ কথিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဧတသ္မိန် သမယေ ပေါ်လသ္တမ္ပြတိ ဒၖၐ္ဋိံ ကၖတွာ တသျ သွာသ္ထျေ ဝိၑွာသံ ဝိဒိတွာ ပြောစ္စဲး ကထိတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:9
13 अन्तरसन्दर्भाः  

teShAmavishvAsahetoH sa tatra sthAne bahvAshcharyyakarmmANi na kR^itavAn|


tato yIshuH pratyavadat, he yoShit, tava vishvAso mahAn tasmAt tava manobhilaShitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


tadAnIM yIshustasyaitat vacho nishamya vismayApanno.abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye.api naitAdR^isho vishvAso mayA prAptaH|


tato yIshurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vishvAsastvAM svasthAmakArShIt| etadvAkye gaditaeva sA yoShit svasthAbhUt|


tato yIshustamuvAcha yAhi tava vishvAsastvAM svasthamakArShIt, tasmAt tatkShaNaM sa dR^iShTiM prApya pathA yIshoH pashchAd yayau|


tato yIshusteShAM vishvAsaM dR^iShTvA taM pakShAghAtinaM babhAShe he vatsa tava pApAnAM mArjanaM bhavatu|


tato yIshuH punastasya nayanayo rhastAvarpayitvA tasya netre unmIlayAmAsa; tasmAt sa svastho bhUtvA spaShTarUpaM sarvvalokAn dadarsha|


kintu sa taM dR^iShTvA bhIto.akathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi cha sAkShisvarUpaM bhUtveshvarasya gocharamabhavat|


tasmAd yohanA sahitaH pitarastam ananyadR^iShTyA nirIkShya proktavAn AvAM prati dR^iShTiM kuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्