Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:52 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

52 tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণোভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্রেণাত্মনা চ পরিপূর্ণোভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတး ၑိၐျဂဏ အာနန္ဒေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏောဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:52
18 अन्तरसन्दर्भाः  

tadA Anandata, tathA bhR^ishaM hlAdadhva ncha, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuShmAkaM purAtanAn bhaviShyadvAdino.api tAdR^ig atADayan|


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAchitavAn tadanusAreNAnyadeshIyAnAM bhAShA uktavantaH|


sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|


itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Ishvarasya kathAm akShobheNa prAchArayan|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


vastuto bahukleshaparIkShAsamaye teShAM mahAnando.atIvadInatA cha vadAnyatAyAH prachuraphalam aphalayatAM|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


kintu khrIShTena kleshAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAshe.apyAnanandena praphullA bhaviShyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्