Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 enAM ghaTanAM dR^iShTvA sa deshAdhipatiH prabhUpadeshAd vismitya vishvAsaM kR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এনাং ঘটনাং দৃষ্ট্ৱা স দেশাধিপতিঃ প্ৰভূপদেশাদ্ ৱিস্মিত্য ৱিশ্ৱাসং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এনাং ঘটনাং দৃষ্ট্ৱা স দেশাধিপতিঃ প্রভূপদেশাদ্ ৱিস্মিত্য ৱিশ্ৱাসং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧနာံ ဃဋနာံ ဒၖၐ္ဋွာ သ ဒေၑာဓိပတိး ပြဘူပဒေၑာဒ် ဝိသ္မိတျ ဝိၑွာသံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:12
20 अन्तरसन्दर्भाः  

yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


tataH sarvve tasmin anvarajyanta, ki ncha tasya mukhAnnirgatAbhiranugrahasya kathAbhishchamatkR^itya kathayAmAsuH kimayaM yUShaphaH putro na?


tasmAt sarvve lokAH shasha Nkire; eko mahAbhaviShyadvAdI madhye.asmAkam samudait, Ishvarashcha svalokAnanvagR^ihlAt kathAmimAM kathayitvA IshvaraM dhanyaM jagaduH|


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdishat|


tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan teे vyashvasan|


taddeshAdhipa Ishvarasya kathAM shrotuM vA nChan paulabarNabbau nyamantrayat|


kintvilumA yaM mAyAvinaM vadanti sa deshAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


aparaM paulabarNabbau bahavaH shiShyAshcha lokAn upadishya prabhoH susaMvAdaM prachArayanta AntiyakhiyAyAM kAlaM yApitavantaH|


katipayadineShu gateShu paulo barNabbAm avadat AgachChAvAM yeShu nagareShvIshvarasya susaMvAdaM prachAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdR^ishAH santIti draShTuM tAn sAkShAt kurvvaH|


gAlliyanAmA kashchid AkhAyAdeshasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vichArasthAnaM nItvA


itthaM vatsaradvayaM gataM tasmAd AshiyAdeshanivAsinaH sarvve yihUdIyA anyadeshIyalokAshcha prabho ryIshoH kathAm ashrauShan|


yadi ka nchana prati dImItriyasya tasya sahAyAnA ncha kAchid Apatti rvidyate tarhi pratinidhilokA vichArasthAna ncha santi, te tat sthAnaM gatvA uttarapratyuttare kurvvantu|


publiyanAmA jana ekastasyopadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi cha sthitaM| sa jano.asmAn nijagR^ihaM nItvA saujanyaM prakAshya dinatrayaM yAvad asmAkaM Atithyam akarot|


kintu stiphAno j nAnena pavitreNAtmanA cha IdR^ishIM kathAM kathitavAn yasyAste ApattiM karttuM nAshaknuvan|


anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्