Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 sa dUtastamavadat, baddhakaTiH san pAdayoH pAduke arpaya; tena tathA kR^ite sati dUtastam uktavAn gAtrIyavastraM gAtre nidhAya mama pashchAd ehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স দূতস্তমৱদৎ, বদ্ধকটিঃ সন্ পাদযোঃ পাদুকে অৰ্পয; তেন তথা কৃতে সতি দূতস্তম্ উক্তৱান্ গাত্ৰীযৱস্ত্ৰং গাত্ৰে নিধায মম পশ্চাদ্ এহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স দূতস্তমৱদৎ, বদ্ধকটিঃ সন্ পাদযোঃ পাদুকে অর্পয; তেন তথা কৃতে সতি দূতস্তম্ উক্তৱান্ গাত্রীযৱস্ত্রং গাত্রে নিধায মম পশ্চাদ্ এহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ ဒူတသ္တမဝဒတ်, ဗဒ္ဓကဋိး သန် ပါဒယေား ပါဒုကေ အရ္ပယ; တေန တထာ ကၖတေ သတိ ဒူတသ္တမ် ဥက္တဝါန် ဂါတြီယဝသ္တြံ ဂါတြေ နိဓာယ မမ ပၑ္စာဒ် ဧဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:8
7 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


mArgayAtrAyai pAdeShUpAnahau dattvA dve uttarIye mA paridhadvvaM|


yataH prabhurAgatya yAn dAsAn sachetanAn tiShThato drakShyati taeva dhanyAH; ahaM yuShmAn yathArthaM vadAmi prabhustAn bhojanArtham upaveshya svayaM baddhakaTiH samIpametya pariveShayiShyati|


etasmin samaye parameshvarasya dUte samupasthite kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukShAvAvAtaM kR^itvA taM jAgarayitvA bhAShitavAn tUrNamuttiShTha; tatastasya hastasthashR^i NkhaladvayaM galat patitaM|


tataH pitarastasya pashchAd vrajana bahiragachChat, kintu dUtena karmmaitat kR^itamiti satyamaj nAtvA svapnadarshanaM j nAtavAn|


yato yasyeshvarasya loko.ahaM ya nchAhaM paricharAmi tadIya eko dUto hyo rAtrau mamAntike tiShThan kathitavAn,


tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo .asAnagaraM yAti taM mArgaM gachCha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्