Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 etasmin samaye parameshvarasya dUte samupasthite kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukShAvAvAtaM kR^itvA taM jAgarayitvA bhAShitavAn tUrNamuttiShTha; tatastasya hastasthashR^i NkhaladvayaM galat patitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতস্মিন্ সমযে পৰমেশ্ৱৰস্য দূতে সমুপস্থিতে কাৰা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতৰস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগৰযিৎৱা ভাষিতৱান্ তূৰ্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতস্মিন্ সমযে পরমেশ্ৱরস্য দূতে সমুপস্থিতে কারা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতরস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগরযিৎৱা ভাষিতৱান্ তূর্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတသ္မိန် သမယေ ပရမေၑွရသျ ဒူတေ သမုပသ္ထိတေ ကာရာ ဒီပ္တိမတီ ဇာတာ; တတး သ ဒူတး ပိတရသျ ကုက္ၐာဝါဝါတံ ကၖတွာ တံ ဇာဂရယိတွာ ဘာၐိတဝါန် တူရ္ဏမုတ္တိၐ္ဌ; တတသ္တသျ ဟသ္တသ္ထၑၖင်္ခလဒွယံ ဂလတ် ပတိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:7
37 अन्तरसन्दर्भाः  

anantaraM teShu gatavatmu parameshvarasya dUto yUShaphe svapne darshanaM datvA jagAda, tvam utthAya shishuM tanmAtara ncha gR^ihItvA misardeshaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiShyAmi, tAvat tatraiva nivasa, yato rAjA herod shishuM nAshayituM mR^igayiShyate|


teShAM samIpaM parameshvarasya dUta Agatyopatasthau; tadA chatuShpArshve parameshvarasya tejasaH prakAshitatvAt te.atishasha Nkire|


vyAkulA bhavanti etarhi tejomayavastrAnvitau dvau puruShau tAsAM samIpe samupasthitau


tadA karNIliyaH kathitavAn, adya chatvAri dinAni jAtAni etAvadvelAM yAvad aham anAhAra Asan tatastR^itIyaprahare sati gR^ihe prArthanasamaye tejomayavastrabhR^id eko jano mama samakShaM tiShThan etAM kathAm akathayat,


ataH kutrachin nirupitadine herod rAjakIyaM parichChadaM paridhAya siMhAsane samupavishya tAn prati kathAm uktavAn|


anantaraM herodi taM bahirAnAyituM udyate sati tasyAM rAtrau pitaro rakShakadvayamadhyasthAne shR^i Nkhaladvayena baddhvaH san nidrita AsIt, dauvArikAshcha kArAyAH sammukhe tiShThanato dvAram arakShiShuH|


sa dUtastamavadat, baddhakaTiH san pAdayoH pAduke arpaya; tena tathA kR^ite sati dUtastam uktavAn gAtrIyavastraM gAtre nidhAya mama pashchAd ehi|


tadAkasmAt mahAn bhUmikampo.abhavat tena bhittimUlena saha kArA kampitAbhUt tatkShaNAt sarvvANi dvArANi muktAni jAtAni sarvveShAM bandhanAni cha muktAni|


kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


gachChan tu dammeShaknagaranikaTa upasthitavAn; tato.akasmAd AkAshAt tasya chaturdikShu tejasaH prakAshanAt sa bhUmAvapatat|


etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


tadanantaraM svargAd avarohan apara eko dUto mayA dR^iShTaH sa mahAparAkramavishiShTastasya tejasA cha pR^ithivI dIptA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्