Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 sheShe shaulaM mR^igayituM barNabbAstArShanagaraM prasthitavAn| tatra tasyoddeshaM prApya tam AntiyakhiyAnagaram Anayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 শেষে শৌলং মৃগযিতুং বৰ্ণব্বাস্তাৰ্ষনগৰং প্ৰস্থিতৱান্| তত্ৰ তস্যোদ্দেশং প্ৰাপ্য তম্ আন্তিযখিযানগৰম্ আনযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 শেষে শৌলং মৃগযিতুং বর্ণব্বাস্তার্ষনগরং প্রস্থিতৱান্| তত্র তস্যোদ্দেশং প্রাপ্য তম্ আন্তিযখিযানগরম্ আনযৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ၑေၐေ ၑော်လံ မၖဂယိတုံ ဗရ္ဏဗ္ဗာသ္တာရ္ၐနဂရံ ပြသ္ထိတဝါန်၊ တတြ တသျောဒ္ဒေၑံ ပြာပျ တမ် အာန္တိယခိယာနဂရမ် အာနယတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:25
6 अन्तरसन्दर्भाः  

tadA paulo.akathayat ahaM kilikiyAdeshasya tArShanagarIyo yihUdIyo, nAhaM sAmAnyanagarIyo mAnavaH; ataeva vinaye.ahaM lAkAnAM samakShaM kathAM kathayituM mAmanujAnIShva|


visheShataH kupropadvIpIyo yosinAmako levivaMshajAta eko jano bhUmyadhikArI, yaM preritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


tadA prabhustamAj nApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAniveshane tArShanagarIyaM shaulanAmAnaM janaM gaveShayan pR^ichCha;


etasmAd barNabbAstaM gR^ihItvA preritAnAM samIpamAnIya mArgamadhye prabhuH kathaM tasmai darshanaM dattavAn yAH kathAshcha kathitavAn sa cha yathAkShobhaH san dammeShaknagare yIsho rnAma prAchArayat etAn sarvvavR^ittAntAn tAn j nApitavAn|


kintu bhrAtR^igaNastajj nAtvA taM kaisariyAnagaraM nItvA tArShanagaraM preShitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्