Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tena yohan jale majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviShyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smR^itam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তেন যোহন্ জলে মজ্জিতৱান্ ইতি সত্যং কিন্তু যূযং পৱিত্ৰ আত্মনি মজ্জিতা ভৱিষ্যথ, ইতি যদ্ৱাক্যং প্ৰভুৰুদিতৱান্ তৎ তদা মযা স্মৃতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তেন যোহন্ জলে মজ্জিতৱান্ ইতি সত্যং কিন্তু যূযং পৱিত্র আত্মনি মজ্জিতা ভৱিষ্যথ, ইতি যদ্ৱাক্যং প্রভুরুদিতৱান্ তৎ তদা মযা স্মৃতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေန ယောဟန် ဇလေ မဇ္ဇိတဝါန် ဣတိ သတျံ ကိန္တု ယူယံ ပဝိတြ အာတ္မနိ မဇ္ဇိတာ ဘဝိၐျထ, ဣတိ ယဒွါကျံ ပြဘုရုဒိတဝါန် တတ် တဒါ မယာ သ္မၖတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tEna yOhan jalE majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smRtam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:16
20 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|


ahaM yuShmAn jale majjitavAn kintu sa pavitra AtmAni saMmajjayiShyati|


tadA yohan sarvvAn vyAjahAra, jale.ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|


tato yohan pratyavochat, toye.ahaM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdR^isha eko jano yuShmAkaM madhya upatiShThati|


nAhamenaM pratyabhij nAtavAn iti satyaM kintu yo jale majjayituM mAM prairayat sa evemAM kathAmakathayat yasyoparyyAtmAnam avatarantam avatiShThanta ncha drakShayasi saeva pavitre Atmani majjayiShyati|


kintvitaH paraM pitrA yaH sahAyo.arthAt pavitra AtmA mama nAmni prerayiShyati sa sarvvaM shikShayitvA mayoktAH samastAH kathA yuShmAn smArayiShyati|


ato hetAH samaye samupasthite yathA mama kathA yuShmAkaM manaHsuH samupatiShThati tadarthaM yuShmAbhyam etAM kathAM kathayAmi yuShmAbhiH sArddham ahaM tiShThan prathamaM tAM yuShmabhyaM nAkathayaM|


yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviShyatha|


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


he priyatamAH, yUyaM yathA pavitrabhaviShyadvaktR^ibhiH pUrvvoktAni vAkyAni trAtrA prabhunA preritAnAm asmAkam Adesha ncha sAratha tathA yuShmAn smArayitvA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्