Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 jIvitamR^itobhayalokAnAM vichAraM karttum Ishvaro yaM niyuktavAn sa eva sa janaH, imAM kathAM prachArayituM tasmin pramANaM dAtu ncha so.asmAn Aj nApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 জীৱিতমৃতোভযলোকানাং ৱিচাৰং কৰ্ত্তুম্ ঈশ্ৱৰো যং নিযুক্তৱান্ স এৱ স জনঃ, ইমাং কথাং প্ৰচাৰযিতুং তস্মিন্ প্ৰমাণং দাতুঞ্চ সোঽস্মান্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 জীৱিতমৃতোভযলোকানাং ৱিচারং কর্ত্তুম্ ঈশ্ৱরো যং নিযুক্তৱান্ স এৱ স জনঃ, ইমাং কথাং প্রচারযিতুং তস্মিন্ প্রমাণং দাতুঞ্চ সোঽস্মান্ আজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ဇီဝိတမၖတောဘယလောကာနာံ ဝိစာရံ ကရ္တ္တုမ် ဤၑွရော ယံ နိယုက္တဝါန် သ ဧဝ သ ဇနး, ဣမာံ ကထာံ ပြစာရယိတုံ တသ္မိန် ပြမာဏံ ဒါတုဉ္စ သော'သ္မာန် အာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:42
24 अन्तरसन्दर्भाः  

te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teShAM samIpam iliyAsaraM preraya|


yathA nirUpitamAste tadanusAreNA manuShyapuुtrasya gati rbhaviShyati kintu yastaM parakareShu samarpayiShyati tasya santApo bhaviShyati|


sa svanidhanaduHkhabhogAt param anekapratyayakShapramANauH svaM sajIvaM darshayitvA


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|


yUyaM gatvA mandire daNDAyamAnAH santo lokAn pratImAM jIvanadAyikAM sarvvAM kathAM prachArayata|


yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


kintu yo jIvatAM mR^itAnA ncha vichAraM karttum udyato.asti tasmai tairuttaraM dAyiShyate|


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्