Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 achireNa tvAM drakShyAmIti mama pratyAshAste tadAvAM sammukhIbhUya parasparaM sambhAShiShyAvahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অচিৰেণ ৎৱাং দ্ৰক্ষ্যামীতি মম প্ৰত্যাশাস্তে তদাৱাং সম্মুখীভূয পৰস্পৰং সম্ভাষিষ্যাৱহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অচিরেণ ৎৱাং দ্রক্ষ্যামীতি মম প্রত্যাশাস্তে তদাৱাং সম্মুখীভূয পরস্পরং সম্ভাষিষ্যাৱহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အစိရေဏ တွာံ ဒြက္ၐျာမီတိ မမ ပြတျာၑာသ္တေ တဒါဝါံ သမ္မုခီဘူယ ပရသ္ပရံ သမ္ဘာၐိၐျာဝဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:14
10 अन्तरसन्दर्भाः  

dauvArikastasmai dvAraM mochayati meShagaNashcha tasya vAkyaM shR^iNoti sa nijAn meShAn svasvanAmnAhUya bahiH kR^itvA nayati|


tataH paraM saptAhasya prathamadinasya sandhyAsamaye shiShyA ekatra militvA yihUdIyebhyo bhiyA dvAraruddham akurvvan, etasmin kAle yIshusteShAM madhyasthAne tiShThan akathayad yuShmAkaM kalyANaM bhUyAt|


yIshuH punaravadad yuShmAkaM kalyANaM bhUyAt pitA yathA mAM praiShayat tathAhamapi yuShmAn preShayAmi|


ahaM bravImi yUyam AtmikAchAraM kuruta shArIrikAbhilAShaM mA pUrayata|


aparam IshvaraH prabhu ryIshukhrIShTashcha sarvvebhyo bhrAtR^ibhyaH shAntiM vishvAsasahitaM prema cha deyAt|


yUyaM premachumbanena parasparaM namaskuruta| yIshukhrIShTAshritAnAM yuShmAkaM sarvveShAM shAnti rbhUyAt| Amen|


yuShmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM nechChAmi, yato .asmAkam Anando yathA sampUrNo bhaviShyati tathA yuShmatsamIpamupasthAyAhaM sammukhIbhUya yuShmAbhiH sambhAShiShya iti pratyAshA mamAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्