Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 satyamatAchcha shrotrANi nivarttya vipathagAmino bhUtvopAkhyAneShu pravarttiShyante;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সত্যমতাচ্চ শ্ৰোত্ৰাণি নিৱৰ্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্ৰৱৰ্ত্তিষ্যন্তে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সত্যমতাচ্চ শ্রোত্রাণি নিৱর্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্রৱর্ত্তিষ্যন্তে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သတျမတာစ္စ ၑြောတြာဏိ နိဝရ္တ္တျ ဝိပထဂါမိနော ဘူတွောပါချာနေၐု ပြဝရ္တ္တိၐျန္တေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:4
13 अन्तरसन्दर्भाः  

yadetAni vachanAni yishayiyabhaviShyadvAdinA proktAni teShu tAni phalanti|


tadA te prochchaiH shabdaM kR^itvA karNeShva NgulI rnidhAya ekachittIbhUya tam Akraman|


IshvareNa tAn prati bhrAntikaramAyAyAM preShitAyAM te mR^iShAvAkye vishvasiShyanti|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


yAnyupAkhyAnAni durbhAvAni vR^iddhayoShitAmeva yogyAni cha tAni tvayA visR^ijyantAm Ishvarabhaktaye yatnaH kriyatA ncha|


he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhokti ncha tyaja cha,


AshiyAdeshIyAH sarvve mAM tyaktavanta iti tvaM jAnAsi teShAM madhye phUgillo harmmaginishcha vidyete|


ryihUdIyopAkhyAneShu satyamatabhraShTAnAM mAnavAnAm Aj nAsu cha manAMsi na niveshayeyustathAdisha|


yato .asmAkaM prabho ryIshukhrIShTasya parAkramaM punarAgamana ncha yuShmAn j nApayanto vayaM kalpitAnyupAkhyAnAnyanvagachChAmeti nahi kintu tasya mahimnaH pratyakShasAkShiNo bhUtvA bhAShitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्