Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং সৰ্ৱ্ৱস্মাদ্ দুষ্কৰ্ম্মতঃ প্ৰভু ৰ্মাম্ উদ্ধৰিষ্যতি নিজস্ৱৰ্গীযৰাজ্যং নেতুং মাং তাৰযিষ্যতি চ| তস্য ধন্যৱাদঃ সদাকালং ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং সর্ৱ্ৱস্মাদ্ দুষ্কর্ম্মতঃ প্রভু র্মাম্ উদ্ধরিষ্যতি নিজস্ৱর্গীযরাজ্যং নেতুং মাং তারযিষ্যতি চ| তস্য ধন্যৱাদঃ সদাকালং ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ သရွွသ္မာဒ် ဒုၐ္ကရ္မ္မတး ပြဘု ရ္မာမ် ဥဒ္ဓရိၐျတိ နိဇသွရ္ဂီယရာဇျံ နေတုံ မာံ တာရယိၐျတိ စ၊ တသျ ဓနျဝါဒး သဒါကာလံ ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:18
40 अन्तरसन्दर्भाः  

tadAnIM dhArmmikalokAH sveShAM pitU rAjye bhAskara_iva tejasvino bhaviShyanti| shrotuM yasya shrutI AsAte, ma shR^iNuyAt|


tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


yathA vayaM sarvvAn aparAdhinaH kShamAmahe tathA tvamapi pApAnyasmAkaM kShamasva| asmAn parIkShAM mAnaya kintu pApAtmano rakSha|


he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|


etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuShmadarthaM rAjyaM nirUpayAmi|


tvaM jagatastAn gR^ihANeti na prArthaye kintvashubhAd rakSheti prArthayeham|


yato vastumAtrameva tasmAt tena tasmai chAbhavat tadIyo mahimA sarvvadA prakAshito bhavatu| iti|


sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


mAnuShikaparIkShAtiriktA kApi parIkShA yuShmAn nAkrAmat, Ishvarashcha vishvAsyaH so.atishaktyAM parIkShAyAM patanAt yuShmAn rakShiShyati, parIkShA cha yad yuShmAbhiH soDhuM shakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiShyati|


he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|


etAdR^ishabhaya NkarAt mR^ityo ryo .asmAn atrAyatedAnImapi trAyate sa itaH paramapyasmAn trAsyate .asmAkam etAdR^ishI pratyAshA vidyate|


yIshurasmAkaM pApahetorAtmotsargaM kR^itavAn sa sarvvadA dhanyo bhUyAt| tathAstu|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


kintu prabhu rvishvAsyaH sa eva yuShmAn sthirIkariShyati duShTasya karAd uddhariShyati cha|


anAdirakShayo.adR^ishyo rAjA yo.advitIyaH sarvvaj na Ishvarastasya gauravaM mahimA chAnantakAlaM yAvad bhUyAt| Amen|


amaratAyA advitIya AkaraH, agamyatejonivAsI, marttyAnAM kenApi na dR^iShTaH kenApi na dR^ishyashcha| tasya gauravaparAkramau sadAtanau bhUyAstAM| Amen|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


kintu te sarvvotkR^iShTam arthataH svargIyaM desham AkA NkShanti tasmAd IshvarastAnadhi na lajjamAnasteShAm Ishvara iti nAma gR^ihItavAn yataH sa teShAM kR^ite nagaramekaM saMsthApitavAn|


kintu sIyonparvvato .amareshvarasya nagaraM svargasthayirUshAlamam ayutAni divyadUtAH


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


tasya gauravaM parAkramashchAnantakAlaM yAvad bhUyAt| Amen|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्