Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং পাপিষ্ঠাঃ খলাশ্চ লোকা ভ্ৰাম্যন্তো ভ্ৰমযন্তশ্চোত্তৰোত্তৰং দুষ্টৎৱেন ৱৰ্দ্ধিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং পাপিষ্ঠাঃ খলাশ্চ লোকা ভ্রাম্যন্তো ভ্রমযন্তশ্চোত্তরোত্তরং দুষ্টৎৱেন ৱর্দ্ধিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ပါပိၐ္ဌား ခလာၑ္စ လောကာ ဘြာမျန္တော ဘြမယန္တၑ္စောတ္တရောတ္တရံ ဒုၐ္ဋတွေန ဝရ္ဒ္ဓိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:13
15 अन्तरसन्दर्भाः  

mAnApamAnayorakhyAtisukhyAtyo rbhAgitvam etaiH sarvvairIshvarasya prashaMsyAn parichArakAn svAn prakAshayAmaH|


pavitra AtmA spaShTam idaM vAkyaM vadati charamakAle katipayalokA vahninA NkitatvAt


yAnni ryAmbrishcha yathA mUsamaM prati vipakShatvam akurutAM tathaiva bhraShTamanaso vishvAsaviShaye .agrAhyAshchaite lokA api satyamataM prati vipakShatAM kurvvanti|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|


dIpasyApi prabhA tadvat puna rna drakShyate tvayi| na kanyAvarayoH shabdaH punaH saMshroShyate tvayi| yasmAnmukhyAH pR^ithivyA ye vaNijaste.abhavan tava| yasmAchcha jAtayaH sarvvA mohitAstava mAyayA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्