Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 mama susaMvAdasya vachanAnusArAd dAyUdvaMshIyaM mR^itagaNamadhyAd utthApita ncha yIshuM khrIShTaM smara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 मम सुसंवादस्य वचनानुसाराद् दायूद्वंशीयं मृतगणमध्याद् उत्थापितञ्च यीशुं ख्रीष्टं स्मर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মম সুসংৱাদস্য ৱচনানুসাৰাদ্ দাযূদ্ৱংশীযং মৃতগণমধ্যাদ্ উত্থাপিতঞ্চ যীশুং খ্ৰীষ্টং স্মৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মম সুসংৱাদস্য ৱচনানুসারাদ্ দাযূদ্ৱংশীযং মৃতগণমধ্যাদ্ উত্থাপিতঞ্চ যীশুং খ্রীষ্টং স্মর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မမ သုသံဝါဒသျ ဝစနာနုသာရာဒ် ဒါယူဒွံၑီယံ မၖတဂဏမဓျာဒ် ဥတ္ထာပိတဉ္စ ယီၑုံ ခြီၐ္ဋံ သ္မရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mama susaMvAdasya vacanAnusArAd dAyUdvaMzIyaM mRtagaNamadhyAd utthApitanjca yIzuM khrISTaM smara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:8
18 अन्तरसन्दर्भाः  

ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|


khrIShTenetthaM mR^itiyAtanA bhoktavyA tR^itIyadine cha shmashAnAdutthAtavya ncheti lipirasti;


tasya svapratishrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teShAM manuShyANAM vaMshAd Ishvara ekaM yIshuM (trAtAram) udapAdayat|


kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|


phalato laukikabhAvena dAyUdo vaMshe khrIShTaM janma grAhayitvA tasyaiva siMhAsane samuveShTuM tamutthApayiShyati parameshvaraH shapathaM kutvA dAyUdaH samIpa imam a NgIkAraM kR^itavAn,


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|


he bhrAtaraH, yaH susaMvAdo mayA yuShmatsamIpe nivedito yUya ncha yaM gR^ihItavanta Ashritavantashcha taM puna ryuShmAn vij nApayAmi|


shmashAne sthApitashcha tR^itIyadine shAstrAnusArAt punarutthApitaH|


tadartha nchAsmAbhi rghoShitena susaMvAdena yuShmAn AhUyAsmAkaM prabho ryIshukhrIShTasya tejaso.adhikAriNaH kariShyati|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


mayA yaduchyate tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|


kintu teShAM prAchInAnAm eko jano mAmavadat mA rodIH pashya yo yihUdAvaMshIyaH siMho dAyUdo mUlasvarUpashchAsti sa patrasya tasya saptamudrANA ncha mochanAya pramUtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्