Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tarhi te yena shayatAnena nijAbhilAShasAdhanAya dhR^itAstasya jAlAt chetanAM prApyoddhAraM labdhuM shakShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্ৰাপ্যোদ্ধাৰং লব্ধুং শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্রাপ্যোদ্ধারং লব্ধুং শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ တေ ယေန ၑယတာနေန နိဇာဘိလာၐသာဓနာယ ဓၖတာသ္တသျ ဇာလာတ် စေတနာံ ပြာပျောဒ္ဓါရံ လဗ္ဓုံ ၑက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:26
28 अन्तरसन्दर्भाः  

balavAn pumAn susajjamAno yatikAlaM nijATTAlikAM rakShati tatikAlaM tasya dravyaM nirupadravaM tiShThati|


sheShe sa manasi chetanAM prApya kathayAmAsa, hA mama pituH samIpe kati kati vetanabhujo dAsA yatheShTaM tatodhika ncha bhakShyaM prApnuvanti kintvahaM kShudhA mumUrShuH|


tadA yIshuH shimonaM jagAda mA bhaiShIradyArabhya tvaM manuShyadharo bhaviShyasi|


pitA tasya haste sarvvaM samarpitavAn svayam Ishvarasya samIpAd AgachChad Ishvarasya samIpaM yAsyati cha, sarvvANyetAni j nAtvA rajanyAM bhojane sampUrNe sati,


tasmin datte sati shaitAn tamAshrayat; tadA yIshustam avadat tvaM yat kariShyasi tat kShipraM kuru|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM ki nchit sa Ngopya sthApayituM pavitrasyAtmanaH sannidhau mR^iShAvAkyaM kathayitu ncha shaitAn kutastavAntaHkaraNe pravR^ittimajanayat?


yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke.api vidyante yuShmAkaM trapAyai mayedaM gadyate|


shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


yachcha nindAyAM shayatAnasya jAle cha na patet tadarthaM tena bahiHsthalokAnAmapi madhye sukhyAtiyuktena bhavitavyaM|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्