Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 kintu bR^ihanniketane kevala suvarNamayAni raupyamayANi cha bhAjanAni vidyanta iti tarhi kAShThamayAni mR^iNmayAnyapi vidyante teShA ncha kiyanti sammAnAya kiyantapamAnAya cha bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु बृहन्निकेतने केवल सुवर्णमयानि रौप्यमयाणि च भाजनानि विद्यन्त इति तर्हि काष्ठमयानि मृण्मयान्यपि विद्यन्ते तेषाञ्च कियन्ति सम्मानाय कियन्तपमानाय च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু বৃহন্নিকেতনে কেৱল সুৱৰ্ণমযানি ৰৌপ্যমযাণি চ ভাজনানি ৱিদ্যন্ত ইতি তৰ্হি কাষ্ঠমযানি মৃণ্মযান্যপি ৱিদ্যন্তে তেষাঞ্চ কিযন্তি সম্মানায কিযন্তপমানায চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু বৃহন্নিকেতনে কেৱল সুৱর্ণমযানি রৌপ্যমযাণি চ ভাজনানি ৱিদ্যন্ত ইতি তর্হি কাষ্ঠমযানি মৃণ্মযান্যপি ৱিদ্যন্তে তেষাঞ্চ কিযন্তি সম্মানায কিযন্তপমানায চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ဗၖဟန္နိကေတနေ ကေဝလ သုဝရ္ဏမယာနိ ရော်ပျမယာဏိ စ ဘာဇနာနိ ဝိဒျန္တ ဣတိ တရှိ ကာၐ္ဌမယာနိ မၖဏ္မယာနျပိ ဝိဒျန္တေ တေၐာဉ္စ ကိယန္တိ သမ္မာနာယ ကိယန္တပမာနာယ စ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu bRhannikEtanE kEvala suvarNamayAni raupyamayANi ca bhAjanAni vidyanta iti tarhi kASThamayAni mRNmayAnyapi vidyantE tESAnjca kiyanti sammAnAya kiyantapamAnAya ca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:20
15 अन्तरसन्दर्भाः  

tato yIshuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanye tasmAd yUyaM mAm apamanyadhve|


he Ishvarasya pratipakSha martya tvaM kaH? etAdR^ishaM mAM kutaH sR^iShTavAn? iti kathAM sR^iShTavastu sraShTre kiM kathayiShyati?


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


aparaM tad dhanam asmAbhi rmR^iNmayeShu bhAjaneShu dhAryyate yataH sAdbhutA shakti rnAsmAkaM kintvIshvarasyaiveti j nAtavyaM|


yUyamapi tatra saMgrathyamAnA Atmaneshvarasya vAsasthAnaM bhavatha|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्