Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tathApIshvarasya bhittimUlam achalaM tiShThati tasmiMshcheyaM lipi rmudrA NkitA vidyate| yathA, jAnAti parameshastu svakIyAn sarvvamAnavAn| apagachChed adharmmAchcha yaH kashchit khrIShTanAmakR^it||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তথাপীশ্ৱৰস্য ভিত্তিমূলম্ অচলং তিষ্ঠতি তস্মিংশ্চেযং লিপি ৰ্মুদ্ৰাঙ্কিতা ৱিদ্যতে| যথা, জানাতি পৰমেশস্তু স্ৱকীযান্ সৰ্ৱ্ৱমানৱান্| অপগচ্ছেদ্ অধৰ্ম্মাচ্চ যঃ কশ্চিৎ খ্ৰীষ্টনামকৃৎ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তথাপীশ্ৱরস্য ভিত্তিমূলম্ অচলং তিষ্ঠতি তস্মিংশ্চেযং লিপি র্মুদ্রাঙ্কিতা ৱিদ্যতে| যথা, জানাতি পরমেশস্তু স্ৱকীযান্ সর্ৱ্ৱমানৱান্| অপগচ্ছেদ্ অধর্ম্মাচ্চ যঃ কশ্চিৎ খ্রীষ্টনামকৃৎ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တထာပီၑွရသျ ဘိတ္တိမူလမ် အစလံ တိၐ္ဌတိ တသ္မိံၑ္စေယံ လိပိ ရ္မုဒြာင်္ကိတာ ဝိဒျတေ၊ ယထာ, ဇာနာတိ ပရမေၑသ္တု သွကီယာန် သရွွမာနဝါန်၊ အပဂစ္ဆေဒ် အဓရ္မ္မာစ္စ ယး ကၑ္စိတ် ခြီၐ္ဋနာမကၖတ်။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt||

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:19
69 अन्तरसन्दर्भाः  

yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


tadAhaM vadiShyAmi, he kukarmmakAriNo yuShmAn ahaM na vedmi, yUyaM matsamIpAd dUrIbhavata|


yato vR^iShTau satyAm AplAva Agate vAyau vAte cha teShu tadgehaM lagneShu pAShANopari tasya bhittestanna patatil


tadA tairekasmin mudrApAde samAnIte sa tAn paprachCha, atra likhitaM nAma mUrtti rvA kasya? te pratyUchuH, kaisarasya|


yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


kintu sa vakShyati, yuShmAnahaM vadAmi, yUyaM kutratyA lokA ityahaM na jAnAmi; he durAchAriNo yUyaM matto dUrIbhavata|


yo jano gabhIraM khanitvA pAShANasthale bhittiM nirmmAya svagR^ihaM rachayati tena saha tasyopamA bhavati; yata AplAvijalametya tasya mUle vegena vahadapi tadgehaM lADayituM na shaknoti yatastasya bhittiH pAShANopari tiShThati|


ahameva satyo meShapAlakaH, pitA mAM yathA jAnAti, aha ncha yathA pitaraM jAnAmi,


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


kintu yo gR^ihlAti sa Ishvarasya satyavAditvaM mudrA NgitaM karoti|


tatastau maNDalIsthalokaiH sabhAM kR^itvA saMvatsaramekaM yAvad bahulokAn upAdishatAM; tasmin AntiyakhiyAnagare shiShyAH prathamaM khrIShTIyanAmnA vikhyAtA abhavan|


tatvaM samyak samIhante tannimittamahaM kila| parAvR^itya samAgatya dAyUdaH patitaM punaH| dUShyamutthApayiShyAmi tadIyaM sarvvavastu cha| patitaM punaruthApya sajjayiShyAmi sarvvathA||


atra sthAne cha ye lokAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakebhyaH shaktiM prAptavAn, imAM kathAm aham anekeShAM mukhebhyaH shrutavAn|


IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|


anyena nichitAyAM bhittAvahaM yanna nichinomi tannimittaM yatra yatra sthAne khrIShTasya nAma kadApi kenApi na j nApitaM tatra tatra susaMvAdaM prachArayitum ahaM yate|


tasya dayAlutvAchcha bhinnajAtIyA yad Ishvarasya guNAn kIrttayeyustadarthaM yIshuH khrIShTastvakChedaniyamasya nighno.abhavad ityahaM vadAmi| yathA likhitam Aste, ato.ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


tadarthaM ribkAnAmikayA yoShitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruShAd garbhe dhR^ite tasyAH santAnayoH prasavAt pUrvvaM ki ncha tayoH shubhAshubhakarmmaNaH karaNAt pUrvvaM


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


ataeva he priyatamAH, etAdR^ishIH pratij nAH prAptairasmAbhiH sharIrAtmanoH sarvvamAlinyam apamR^ijyeshvarasya bhaktyA pavitrAchAraH sAdhyatAM|


idAnIm IshvaraM j nAtvA yadi veshvareNa j nAtA yUyaM kathaM punastAni viphalAni tuchChAni chAkSharANi prati parAvarttituM shaknutha? yUyaM kiM punasteShAM dAsA bhavitumichChatha?


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


yathA cha satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sa nchinvantveti tvayAdishyantAM|


yasmAt sa IshvareNa nirmmitaM sthApita ncha bhittimUlayuktaM nagaraM pratyaikShata|


ataeva he priyatamAH, tAni pratIkShamANA yUyaM niShkala NkA aninditAshcha bhUtvA yat shAntyAshritAstiShThathaitasmin yatadhvaM|


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


nagaryyAH prAchIrasya dvAdasha mUlAni santi tatra meShAshAvAkasya dvAdashapreritAnAM dvAdasha nAmAni likhitAni|


tasya vadanadarshanaM prApsyanti bhAleShu cha tasya nAma likhitaM bhaviShyati|


tava kriyA mama gocharAH pashya tava samIpe .ahaM muktaM dvAraM sthApitavAn tat kenApi roddhuM na shakyate yatastavAlpaM balamAste tathApi tvaM mama vAkyaM pAlitavAn mama nAmno .asvIkAraM na kR^itavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्