Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 aparam eShA bhAratI satyA yadi vayaM tena sArddhaM mriyAmahe tarhi tena sArddhaM jIvivyAmaH, yadi cha kleshaM sahAmahe tarhi tena sArddhaM rAjatvamapi kariShyAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ এষা ভাৰতী সত্যা যদি ৱযং তেন সাৰ্দ্ধং ম্ৰিযামহে তৰ্হি তেন সাৰ্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তৰ্হি তেন সাৰ্দ্ধং ৰাজৎৱমপি কৰিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ এষা ভারতী সত্যা যদি ৱযং তেন সার্দ্ধং ম্রিযামহে তর্হি তেন সার্দ্ধং জীৱিৱ্যামঃ, যদি চ ক্লেশং সহামহে তর্হি তেন সার্দ্ধং রাজৎৱমপি করিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧၐာ ဘာရတီ သတျာ ယဒိ ဝယံ တေန သာရ္ဒ္ဓံ မြိယာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ဇီဝိဝျာမး, ယဒိ စ က္လေၑံ သဟာမဟေ တရှိ တေန သာရ္ဒ္ဓံ ရာဇတွမပိ ကရိၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam ESA bhAratI satyA yadi vayaM tEna sArddhaM mriyAmahE tarhi tEna sArddhaM jIvivyAmaH, yadi ca klEzaM sahAmahE tarhi tEna sArddhaM rAjatvamapi kariSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:11
12 अन्तरसन्दर्भाः  

kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


aparaM vayaM yadi tena saMyuktAH santaH sa iva maraNabhAgino jAtAstarhi sa ivotthAnabhAgino.api bhaviShyAmaH|


ataeva yadi vayaM khrIShTena sArddham ahanyAmahi tarhi punarapi tena sahitA jIviShyAma ityatrAsmAkaM vishvAso vidyate|


yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|


asmAkaM sharIre khrIShTasya jIvanaM yat prakAsheta tadarthaM tasmin sharIre yIsho rmaraNamapi dhArayAmaH|


aparam asmAkaM madhye ye jIvanto.avashekShyante ta AkAshe prabhoH sAkShAtkaraNArthaM taiH sArddhaM meghavAhanena hariShyante; ittha ncha vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|


jAgrato nidrAgatA vA vayaM yat tena prabhunA saha jIvAmastadarthaM so.asmAkaM kR^ite prANAn tyaktavAn|


pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo.abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|


yadi kashchid adhyakShapadam AkA NkShate tarhi sa uttamaM karmma lipsata iti satyaM|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्