Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 প্ৰভুৰনীষিফৰস্য পৰিৱাৰান্ প্ৰতি কৃপাং ৱিদধাতু যতঃ স পুনঃ পুন ৰ্মাম্ আপ্যাযিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 প্রভুরনীষিফরস্য পরিৱারান্ প্রতি কৃপাং ৱিদধাতু যতঃ স পুনঃ পুন র্মাম্ আপ্যাযিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပြဘုရနီၐိဖရသျ ပရိဝါရာန် ပြတိ ကၖပါံ ဝိဒဓာတု ယတး သ ပုနး ပုန ရ္မာမ် အာပျာယိတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:16
27 अन्तरसन्दर्भाः  

yashcha dAso dve poTalike alabhata, sopi tA mudrA dviguNIchakAra|


kR^ipAlavo mAnavA dhanyAH, yasmAt te kR^ipAM prApsyanti|


sa sahasrasenApatiH sannidhAvAgamya paulaM dhR^itvA shR^i Nkhaladvayena baddham Adishya tAn pR^iShTavAn eSha kaH? kiM karmma chAyaM kR^itavAn?


etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho.abhavam|


tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|


tathA nirbhayena svareNotsAhena cha susaMvAdasya nigUDhavAkyaprachArAya vaktR^iाtA yat mahyaM dIyate tadarthaM mamApi kR^ite prArthanAM kurudhvaM|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


mama shR^i Nkhalena na trapitvA romAnagare upasthitisamaye yatnena mAM mR^igayitvA mamoddeshaM prAptavAn|


ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare.api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


tvaM priShkAm Akkilam anIShipharasya parijanAMshcha namaskuru|


bho bhrAtaH, prabhoH kR^ite mama vA nChAM pUraya khrIShTasya kR^ite mama prANAn ApyAyaya|


he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|


yUyaM mama bandhanasya duHkhena duHkhino .abhavata, yuShmAkam uttamA nityA cha sampattiH svarge vidyata iti j nAtvA sAnandaM sarvvasvasyApaharaNam asahadhva ncha|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्