Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 hitadAyakAnAM vAkyAnAm AdarsharUpeNa mattaH shrutAH khrIShTe yIshau vishvAsapremnoH kathA dhAraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হিতদাযকানাং ৱাক্যানাম্ আদৰ্শৰূপেণ মত্তঃ শ্ৰুতাঃ খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসপ্ৰেম্নোঃ কথা ধাৰয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হিতদাযকানাং ৱাক্যানাম্ আদর্শরূপেণ মত্তঃ শ্রুতাঃ খ্রীষ্টে যীশৌ ৱিশ্ৱাসপ্রেম্নোঃ কথা ধারয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟိတဒါယကာနာံ ဝါကျာနာမ် အာဒရ္ၑရူပေဏ မတ္တး ၑြုတား ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမ္နေား ကထာ ဓာရယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAH khrISTE yIzau vizvAsaprEmnOH kathA dhAraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:13
30 अन्तरसन्दर्भाः  

timirasthitalokAnAM madhye dIptisvarUpo.aj nAnalokebhyo j nAnadAtA shishUnAM shikShayitAhameveti manyase|


apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


yUyaM mAM dR^iShTvA shrutvA cha yadyat shikShitavanto gR^ihItavantashcha tadevAcharata tasmAt shAntidAyaka Ishvaro yuShmAbhiH sArddhaM sthAsyati|


vayaM sadA yuShmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuShmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIshukhrIShTasya tAtam IshvaraM dhanyaM vadAmaH|


veshyAgAmI puMmaithunI manuShyavikretA mithyAvAdI mithyAshapathakArI cha sarvveShAmeteShAM viruddhA,


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


yaH kashchid itarashikShAM karoti, asmAkaM prabho ryIshukhrIShTasya hitavAkyAnIshvarabhakte ryogyAM shikShA ncha na svIkaroti


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|


aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|


kintu tvaM yad yad ashikShathAH, yachcha tvayi samarpitam abhUt tasmin avatiShTha, yataH kasmAt shikShAM prApto.asi tad vetsi;


yata etAdR^ishaH samaya AyAti yasmin lokA yathArtham upadesham asahyamAnAH karNakaNDUyanavishiShTA bhUtvA nijAbhilAShAt shikShakAn saMgrahIShyanti


upadeshe cha vishvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadeshena lokAn vinetuM vighnakAriNashcha niruttarAn karttuM shaknuyAt tad AvashyakaM|


nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|


vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


aparaM ya uchchatamaM svargaM praviShTa etAdR^isha eko vyaktirarthata Ishvarasya putro yIshurasmAkaM mahAyAjako.asti, ato heto rvayaM dharmmapratij nAM dR^iDham AlambAmahai|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


pashya mayA shIghram AgantavyaM tava yadasti tat dhAraya ko .api tava kirITaM nApaharatu|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्