Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্মাদ্ যুষ্মাভি ৰ্যাৱন্ত উপদ্ৰৱক্লেশাঃ সহ্যন্তে তেষু যদ্ ধেैৰ্য্যং যশ্চ ৱিশ্ৱাসঃ প্ৰকাশ্যতে তৎকাৰণাদ্ ৱযম্ ঈশ্ৱৰীযসমিতিষু যুষ্মাভিঃ শ্লাঘামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্মাদ্ যুষ্মাভি র্যাৱন্ত উপদ্রৱক্লেশাঃ সহ্যন্তে তেষু যদ্ ধেैর্য্যং যশ্চ ৱিশ্ৱাসঃ প্রকাশ্যতে তৎকারণাদ্ ৱযম্ ঈশ্ৱরীযসমিতিষু যুষ্মাভিঃ শ্লাঘামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသ္မာဒ် ယုၐ္မာဘိ ရျာဝန္တ ဥပဒြဝက္လေၑား သဟျန္တေ တေၐု ယဒ် ဓေैရျျံ ယၑ္စ ဝိၑွာသး ပြကာၑျတေ တတ္ကာရဏာဒ် ဝယမ် ဤၑွရီယသမိတိၐု ယုၐ္မာဘိး ၑ္လာဃာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:4
24 अन्तरसन्दर्भाः  

aparaM pratyAshAyAm AnanditA duHkhasamaye cha dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


yad apratyakShaM tasya pratyAshAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkShAmahe|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


pUrvvaM tasya samIpe.ahaM yuShmAbhiryad ashlAghe tena nAlajje kintu vayaM yadvad yuShmAn prati satyabhAvena sakalam abhAShAmahi tadvat tItasya samIpe.asmAkaM shlAghanamapi satyaM jAtaM|


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


yasmAt mayA sArddhaM kaishchit mAkidanIyabhrAtR^ibhirAgatya yUyamanudyatA iti yadi dR^ishyate tarhi tasmAd dR^iDhavishvAsAd yuShmAkaM lajjA janiShyata ityasmAbhi rna vaktavyaM kintvasmAkameva lajjA janiShyate|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?


Ishvarasya premni khrIShTasya sahiShNutAyA ncha prabhuH svayaM yuShmAkam antaHkaraNAni vinayatu|


yato yUyaM yeneshvarasyechChAM pAlayitvA pratij nAyAH phalaM labhadhvaM tadarthaM yuShmAbhi rdhairyyAvalambanaM karttavyaM|


ataH shithilA na bhavata kintu ye vishvAsena sahiShNutayA cha pratij nAnAM phalAdhikAriNo jAtAsteShAm anugAmino bhavata|


anena prakAreNa sa sahiShNutAM vidhAya tasyAH pratyAshAyAH phalaM labdhavAn|


pashyata dhairyyashIlA asmAbhi rdhanyA uchyante| AyUbo dhairyyaM yuShmAbhirashrAvi prabhoH pariNAmashchAdarshi yataH prabhu rbahukR^ipaH sakaruNashchAsti|


j nAna AyatendriyatAm AyatendriyatAyAM dhairyyaM dhairyya Ishvarabhaktim


ye mAnavA IshvarasyAj nA yIshau vishvAsa ncha pAlayanti teShAM pavitralokAnAM sahiShNutayAtra prakAshitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्