Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tato .anekeShu teShAM vinAshakamArgaM gateShu tebhyaH satyamArgasya nindA sambhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततो ऽनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততো ঽনেকেষু তেষাং ৱিনাশকমাৰ্গং গতেষু তেভ্যঃ সত্যমাৰ্গস্য নিন্দা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততো ঽনেকেষু তেষাং ৱিনাশকমার্গং গতেষু তেভ্যঃ সত্যমার্গস্য নিন্দা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတော 'နေကေၐု တေၐာံ ဝိနာၑကမာရ္ဂံ ဂတေၐု တေဘျး သတျမာရ္ဂသျ နိန္ဒာ သမ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatO 'nEkESu tESAM vinAzakamArgaM gatESu tEbhyaH satyamArgasya nindA sambhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:2
36 अन्तरसन्दर्भाः  

herodIyamanujaiH sAkaM nijashiShyagaNena taM prati kathayAmAsuH, he guro, bhavAn satyaH satyamIshvarIyamArgamupadishati, kamapi mAnuShaM nAnurudhyate, kamapi nApekShate cha, tad vayaM jAnImaH|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


aparaM svargagamanAya yad dvAraM tat kIdR^ik saMkIrNaM| yachcha vartma tat kIdR^ig durgamam| taduddeShTAraH kiyanto.alpAH|


ta Agatya tamavadan, he guro bhavAn tathyabhAShI kasyApyanurodhaM na manyate, pakShapAta ncha na karoti, yathArthata IshvarIyaM mArgaM darshayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?


yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


he narakin dharmmadveShin kauTilyaduShkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiShyase?


kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|


sAsmAkaM paulasya cha pashchAd etya prochchaiH kathAmimAM kathitavatI, manuShyA ete sarvvoparisthasyeshvarasya sevakAH santo.asmAn prati paritrANasya mArgaM prakAshayanti|


eSha jano nirbhayatvena bhajanabhavane kathayitum ArabdhavAn, tataH priskillAkkilau tasyopadeshakathAM nishamya taM svayoH samIpam AnIya shuddharUpeNeshvarasya kathAm abodhayatAm|


kintu kaThinAntaHkaraNatvAt kiyanto janA na vishvasya sarvveShAM samakSham etatpathasya nindAM karttuM pravR^ittAH, ataH paulasteShAM samIpAt prasthAya shiShyagaNaM pR^ithakkR^itvA pratyahaM turAnnanAmnaH kasyachit janasya pAThashAlAyAM vichAraM kR^itavAn|


matametad dviShTvA tadgrAhinArIpuruShAn kArAyAM baddhvA teShAM prANanAshaparyyantAM vipakShatAm akaravam|


kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|


shAstre yathA likhati "bhinnadeshinAM samIpe yuShmAkaM doShAd Ishvarasya nAmno nindA bhavati|"


ato mamechCheyaM yuvatyo vidhavA vivAhaM kurvvatAm apatyavatyo bhavantu gR^ihakarmma kurvvatA nchetthaM vipakShAya kimapi nindAdvAraM na dadatu|


vinItiM shuchitvaM gR^ihiNItvaM saujanyaM svAminighna nchAdisheyustathA tvayA kathyatAM|


nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


kintu ye buddhihInAH prakR^itA jantavo dharttavyatAyai vinAshyatAyai cha jAyante tatsadR^ishA ime yanna budhyante tat nindantaH svakIyavinAshyatayA vinaMkShyanti svIyAdharmmasya phalaM prApsyanti cha|


te shApagrastA vaMshAH saralamArgaM vihAya biyoraputrasya biliyamasya vipathena vrajanto bhrAntA abhavan| sa biliyamo .apyadharmmAt prApye pAritoShike.aprIyata,


ye cha janA bhrAntyAchArigaNAt kR^ichChreNoddhR^itAstAn ime .aparimitadarpakathA bhAShamANAH shArIrikasukhAbhilAShaiH kAmakrIDAbhishcha mohayanti|


teShAM pakShe dharmmapathasya j nAnAprApti rvaraM na cha nirddiShTAt pavitravidhimArgAt j nAnaprAptAnAM parAvarttanaM|


kintu taiH kutsitavyabhichAribhi rduShTAtmabhiH kliShTaM dhArmmikaM loTaM rakShitavAn|


kintvime yanna budhyante tannindanti yachcha nirbbodhapashava ivendriyairavagachChanti tena nashyanti|


sarvvAn prati vichArAj nAsAdhanAyAgamiShyati| tadA chAdhArmmikAH sarvve jAtA yairaparAdhinaH| vidharmmakarmmaNAM teShAM sarvveShAmeva kAraNAt| tathA tadvaiparItyenApyadharmmAchAripApinAM| uktakaThoravAkyAnAM sarvveShAmapi kAraNAt| parameshena doShitvaM teShAM prakAshayiShyate||


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


aparaM sidomam amorA tannikaTasthanagarANi chaiteShAM nivAsinastatsamarUpaM vyabhichAraM kR^itavanto viShamamaithunasya cheShTayA vipathaM gatavantashcha tasmAt tAnyapi dR^iShTAntasvarUpANi bhUtvA sadAtanavahninA daNDaM bhu njate|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्