Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 etAni yadi yuShmAsu vidyanteे varddhante cha tarhyasmatprabho ryIshukhrIShTasya tattvaj nAne yuShmAn alasAn niShphalAMshcha na sthApayiShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 एतानि यदि युष्मासु विद्यन्तेे वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज्ञाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতানি যদি যুষ্মাসু ৱিদ্যন্তেे ৱৰ্দ্ধন্তে চ তৰ্হ্যস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য তত্ত্ৱজ্ঞানে যুষ্মান্ অলসান্ নিষ্ফলাংশ্চ ন স্থাপযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতানি যদি যুষ্মাসু ৱিদ্যন্তেे ৱর্দ্ধন্তে চ তর্হ্যস্মৎপ্রভো র্যীশুখ্রীষ্টস্য তত্ত্ৱজ্ঞানে যুষ্মান্ অলসান্ নিষ্ফলাংশ্চ ন স্থাপযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတာနိ ယဒိ ယုၐ္မာသု ဝိဒျန္တေे ဝရ္ဒ္ဓန္တေ စ တရှျသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ တတ္တွဇ္ဉာနေ ယုၐ္မာန် အလသာန် နိၐ္ဖလာံၑ္စ န သ္ထာပယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:8
33 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhye bIjAnyuptAni tadartha eShaH; kenachit kathAyAM shrutAyAM sAMsArikachintAbhi rbhrAntibhishcha sA grasyate, tena sA mA viphalA bhavati|


anantaraM praharaikavelAyAM gatvA haTTe katipayAn niShkarmmakAn vilokya tAnavadat,


tato daNDadvayAvashiShTAyAM velAyAM bahi rgatvAparAn katipayajanAn niShkarmmakAn vilokya pR^iShTavAn, yUyaM kimartham atra sarvvaM dinaM niShkarmmANastiShThatha?


tadA tasya prabhuH pratyavadat re duShTAlasa dAsa, yatrAhaM na vapAmi, tatra Chinadmi, yatra cha na kirAmi, tatreva saMgR^ihlAmIti chedajAnAstarhi


mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


ahaM yuShmAn jAnAmi; yuShmAkamantara Ishvaraprema nAsti|


tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|


ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|


ato yUyaM vishvAsayuktA Adhve na veti j nAtumAtmaparIkShAM kurudhvaM svAnevAnusandhatta| yIshuH khrIShTo yuShmanmadhye vidyate svAnadhi tat kiM na pratijAnItha? tasmin avidyamAne yUyaM niShpramANA bhavatha|


vastuto bahukleshaparIkShAsamaye teShAM mahAnando.atIvadInatA cha vadAnyatAyAH prachuraphalam aphalayatAM|


ato vishvAso vAkpaTutA j nAnaM sarvvotsAho .asmAsu prema chaitai rguNai ryUyaM yathAparAn atishedhve tathaivaitena guNenApyatishedhvaM|


yuShmadarthaM prArthanAM kR^itvA cha yuShmAsvIshvarasya gariShThAnugrahAd yuShmAsu taiH prema kAriShyate|


mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA


khrIShTasya yIsho ryAdR^ishaH svabhAvo yuShmAkam api tAdR^isho bhavatu|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


tasmin baddhamUlAH sthApitAshcha bhavata yA cha shikShA yuShmAbhi rlabdhA tadanusArAd vishvAse susthirAH santastenaiva nityaM dhanyavAdaM kuruta|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


asmAsu yadyat saujanyaM vidyate tat sarvvaM khrIShTaM yIshuM yat prati bhavatIti j nAnAya tava vishvAsamUlikA dAnashIlatA yat saphalA bhavet tadaham ichChAmi|


ataH shithilA na bhavata kintu ye vishvAsena sahiShNutayA cha pratij nAnAM phalAdhikAriNo jAtAsteShAm anugAmino bhavata|


IshvarasyAsmAkaM prabho ryIshoshcha tatvaj nAnena yuShmAsvanugrahashAntyo rbAhulyaM varttatAM|


jIvanArtham Ishvarabhaktyartha ncha yadyad AvashyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvaj nAnadvArA tasyeshvarIyashaktirasmabhyaM dattavatI|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्