Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 asmAkaM shramo yat paNDashramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অস্মাকং শ্ৰমো যৎ পণ্ডশ্ৰমো ন ভৱেৎ কিন্তু সম্পূৰ্ণং ৱেতনমস্মাভি ৰ্লভ্যেত তদৰ্থং স্ৱানধি সাৱধানা ভৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অস্মাকং শ্রমো যৎ পণ্ডশ্রমো ন ভৱেৎ কিন্তু সম্পূর্ণং ৱেতনমস্মাভি র্লভ্যেত তদর্থং স্ৱানধি সাৱধানা ভৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အသ္မာကံ ၑြမော ယတ် ပဏ္ဍၑြမော န ဘဝေတ် ကိန္တု သမ္ပူရ္ဏံ ဝေတနမသ္မာဘိ ရ္လဘျေတ တဒရ္ထံ သွာနဓိ သာဝဓာနာ ဘဝတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 asmAkaM zramO yat paNPazramO na bhavEt kintu sampUrNaM vEtanamasmAbhi rlabhyEta tadarthaM svAnadhi sAvadhAnA bhavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:8
20 अन्तरसन्दर्भाः  

tadAnIM yIshustAnavochat, avadhadvvaM, kopi yuShmAn na bhramayet|


pashyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuShmabhyamadAm, yUyaM sAvadhAnAstiShThata|


kintu yUyam AtmArthe sAvadhAnAstiShThata, yato lokA rAjasabhAyAM yuShmAn samarpayiShyanti, tathA bhajanagR^ihe prahariShyanti; yUyaM madarthe deshAdhipAn bhUpAMshcha prati sAkShyadAnAya teShAM sammukhe upasthApayiShyadhve|


tataH sa uvAcha, tvaM pa nchAnAM nagarANAmadhipati rbhava|


tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|


yashChinatti sa vetanaM labhate anantAyuHsvarUpaM shasyaM sa gR^ihlAti cha, tenaiva vaptA ChettA cha yugapad AnandataH|


sarvvasheShe.akAlajAtatulyo yo.ahaM, so.ahamapi tasya darshanaM prAptavAn|


yasya nichayanarUpaM karmma sthAsnu bhaviShyati sa vetanaM lapsyate|


ropayitR^isektArau cha samau tayorekaikashcha svashramayogyaM svavetanaM lapsyate|


tarhi yuShmAkaM gurutaro duHkhabhogaH kiM niShphalo bhaviShyati? kuphalayukto vA kiM bhaviShyati?


yuShmadarthaM mayA yaH parishramo.akAri sa viphalo jAta iti yuShmAnadhyahaM bibhemi|


kintu vayaM yadyad avagatA AsmastatrAsmAbhireko vidhirAcharitavya ekabhAvai rbhavitavya ncha|


he bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA ekato nindAkleshaiH kautukIkR^itA abhavata,


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


pashya mayA shIghram AgantavyaM tava yadasti tat dhAraya ko .api tava kirITaM nApaharatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्