Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 vayaM pade pade pIDyAmahe kintu nAvasIdAmaH, vayaM vyAkulAH santo.api nirupAyA na bhavAmaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱযং পদে পদে পীড্যামহে কিন্তু নাৱসীদামঃ, ৱযং ৱ্যাকুলাঃ সন্তোঽপি নিৰুপাযা ন ভৱামঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱযং পদে পদে পীড্যামহে কিন্তু নাৱসীদামঃ, ৱযং ৱ্যাকুলাঃ সন্তোঽপি নিরুপাযা ন ভৱামঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝယံ ပဒေ ပဒေ ပီဍျာမဟေ ကိန္တု နာဝသီဒါမး, ဝယံ ဝျာကုလား သန္တော'ပိ နိရုပါယာ န ဘဝါမး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vayaM padE padE pIPyAmahE kintu nAvasIdAmaH, vayaM vyAkulAH santO'pi nirupAyA na bhavAmaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:8
26 अन्तरसन्दर्भाः  

ahaM yuShmAn anAthAn kR^itvA na yAsyAmi punarapi yuShmAkaM samIpam AgamiShyAmi|


mAnuShikaparIkShAtiriktA kApi parIkShA yuShmAn nAkrAmat, Ishvarashcha vishvAsyaH so.atishaktyAM parIkShAyAM patanAt yuShmAn rakShiShyati, parIkShA cha yad yuShmAbhiH soDhuM shakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiShyati|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


yUyaM mamAntare na sa NkochitAH ki ncha yUyameva sa NkochitachittAH|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


asmAsu mAkidaniyAdesham AgateShvasmAkaM sharIrasya kAchidapi shAnti rnAbhavat kintu sarvvato bahi rvirodhenAntashcha bhItyA vayam apIDyAmahi|


ahamidAnIM yuShmAkaM sannidhiM gatvA svarAntareNa yuShmAn sambhAShituM kAmaye yato yuShmAnadhi vyAkulo.asmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्