Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yato vayaM pratyakShAn viShayAn anuddishyApratyakShAn uddishAmaH| yato hetoH pratyakShaviShayAH kShaNamAtrasthAyinaH kintvapratyakShA anantakAlasthAyinaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতো ৱযং প্ৰত্যক্ষান্ ৱিষযান্ অনুদ্দিশ্যাপ্ৰত্যক্ষান্ উদ্দিশামঃ| যতো হেতোঃ প্ৰত্যক্ষৱিষযাঃ ক্ষণমাত্ৰস্থাযিনঃ কিন্ত্ৱপ্ৰত্যক্ষা অনন্তকালস্থাযিনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতো ৱযং প্রত্যক্ষান্ ৱিষযান্ অনুদ্দিশ্যাপ্রত্যক্ষান্ উদ্দিশামঃ| যতো হেতোঃ প্রত্যক্ষৱিষযাঃ ক্ষণমাত্রস্থাযিনঃ কিন্ত্ৱপ্রত্যক্ষা অনন্তকালস্থাযিনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော ဝယံ ပြတျက္ၐာန် ဝိၐယာန် အနုဒ္ဒိၑျာပြတျက္ၐာန် ဥဒ္ဒိၑာမး၊ ယတော ဟေတေား ပြတျက္ၐဝိၐယား က္ၐဏမာတြသ္ထာယိနး ကိန္တွပြတျက္ၐာ အနန္တကာလသ္ထာယိနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:18
12 अन्तरसन्दर्भाः  

pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn


vishvAsa AshaMsitAnAM nishchayaH, adR^ishyAnAM viShayANAM darshanaM bhavati|


ete sarvve pratij nAyAH phalAnyaprApya kevalaM dUrAt tAni nirIkShya vanditvA cha, pR^ithivyAM vayaM videshinaH pravAsinashchAsmaha iti svIkR^itya vishvAsena prANAn tatyajuH|


aparaM bhAvima NgalAnAM mahAyAjakaH khrIShTa upasthAyAhastanirmmitenArthata etatsR^iShTe rbahirbhUtena shreShThena siddhena cha dUShyeNa gatvA


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्