Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tato heto rvayaM na klAmyAmaH kintu bAhyapuruSho yadyapi kShIyate tathApyAntarikaH puruSho dine dine nUtanAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততো হেতো ৰ্ৱযং ন ক্লাম্যামঃ কিন্তু বাহ্যপুৰুষো যদ্যপি ক্ষীযতে তথাপ্যান্তৰিকঃ পুৰুষো দিনে দিনে নূতনাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততো হেতো র্ৱযং ন ক্লাম্যামঃ কিন্তু বাহ্যপুরুষো যদ্যপি ক্ষীযতে তথাপ্যান্তরিকঃ পুরুষো দিনে দিনে নূতনাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတော ဟေတော ရွယံ န က္လာမျာမး ကိန္တု ဗာဟျပုရုၐော ယဒျပိ က္ၐီယတေ တထာပျာန္တရိကး ပုရုၐော ဒိနေ ဒိနေ နူတနာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatO hEtO rvayaM na klAmyAmaH kintu bAhyapuruSO yadyapi kSIyatE tathApyAntarikaH puruSO dinE dinE nUtanAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:16
22 अन्तरसन्दर्भाः  

aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


vayam AtmakR^itebhyo dharmmakarmmabhyastannahi kintu tasya kR^ipAtaH punarjanmarUpeNa prakShAlanena pravitrasyAtmano nUtanIkaraNena cha tasmAt paritrANAM prAptAH


kintvIshvarasya sAkShAd bahumUlyakShamAshAntibhAvAkShayaratnena yukto gupta AntarikamAnava eva|


yadi khrIShTasya nAmahetunA yuShmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IshvarasyAtmA yuShmAsvadhitiShThati teShAM madhye sa nindyate kintu yuShmanmadhye prashaMsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्