Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যীশো ৰ্জীৱনং যদ্ অস্মাকং মৰ্ত্ত্যদেহে প্ৰকাশেত তদৰ্থং জীৱন্তো ৱযং যীশোঃ কৃতে নিত্যং মৃত্যৌ সমৰ্প্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যীশো র্জীৱনং যদ্ অস্মাকং মর্ত্ত্যদেহে প্রকাশেত তদর্থং জীৱন্তো ৱযং যীশোঃ কৃতে নিত্যং মৃত্যৌ সমর্প্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယီၑော ရ္ဇီဝနံ ယဒ် အသ္မာကံ မရ္တ္တျဒေဟေ ပြကာၑေတ တဒရ္ထံ ဇီဝန္တော ဝယံ ယီၑေား ကၖတေ နိတျံ မၖတျော် သမရ္ပျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:11
11 अन्तरसन्दर्भाः  

mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


kintu likhitam Aste, yathA, vayaM tava nimittaM smo mR^ityuvaktre.akhilaM dinaM| balirdeyo yathA meSho vayaM gaNyAmahe tathA|


asmatprabhunA yIshukhrIShTena yuShmatto mama yA shlAghAste tasyAH shapathaM kR^itvA kathayAmi dine dine.ahaM mR^ityuM gachChAmi|


mR^iNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiShyate|


asmAkaM sharIre khrIShTasya jIvanaM yat prakAsheta tadarthaM tasmin sharIre yIsho rmaraNamapi dhArayAmaH|


etasmin dUShye tiShThanato vayaM klishyamAnA niHshvasAmaH, yato vayaM vAsaM tyaktum ichChAmastannahi kintu taM dvitIyaM vAsaM paridhAtum ichChAmaH, yatastathA kR^ite jIvanena martyaM grasiShyate|


bhramakasamA vayaM satyavAdino bhavAmaH, aparichitasamA vayaM suparichitA bhavAmaH, mR^itakalpA vayaM jIvAmaH, daNDyamAnA vayaM na hanyAmahe,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्