Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ ৱযং কৰুণাভাজো ভূৎৱা যদ্ এতৎ পৰিচাৰকপদম্ অলভামহি নাত্ৰ ক্লাম্যামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ ৱযং করুণাভাজো ভূৎৱা যদ্ এতৎ পরিচারকপদম্ অলভামহি নাত্র ক্লাম্যামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ဝယံ ကရုဏာဘာဇော ဘူတွာ ယဒ် ဧတတ် ပရိစာရကပဒမ် အလဘာမဟိ နာတြ က္လာမျာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:1
19 अन्तरसन्दर्भाः  

apara ncha lokairaklAntai rnirantaraM prArthayitavyam ityAshayena yIshunA dR^iShTAnta ekaH kathitaH|


paulaH kaH? Apallo rvA kaH? tau parichArakamAtrau tayorekaikasmai cha prabhu ryAdR^ik phalamadadAt tadvat tayordvArA yUyaM vishvAsino jAtAH|


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


IdR^ishIM pratyAshAM labdhvA vayaM mahatIM pragalbhatAM prakAshayAmaH|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


tato heto rvayaM na klAmyAmaH kintu bAhyapuruSho yadyapi kShIyate tathApyAntarikaH puruSho dine dine nUtanAyate|


sarvva nchaitad Ishvarasya karmma yato yIshukhrIShTena sa evAsmAn svena sArddhaM saMhitavAn sandhAnasambandhIyAM paricharyyAm asmAsu samarpitavAMshcha|


satkarmmakaraNe.asmAbhirashrAntai rbhavitavyaM yato.aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


ato.ahaM yuShmannimittaM duHkhabhogena klAntiM yanna gachChAmIti prArthaye yatastadeva yuShmAkaM gauravaM|


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


yaH pApibhiH svaviruddham etAdR^ishaM vaiparItyaM soDhavAn tam Alochayata tena yUyaM svamanaHsu shrAntAH klAntAshcha na bhaviShyatha|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


aparaM tvaM titikShAM vidadhAsi mama nAmArthaM bahu soDhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्