Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 vayaM nijaguNena kimapi kalpayituM samarthA iti nahi kintvIshvarAdasmAkaM sAmarthyaM jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং নিজগুণেন কিমপি কল্পযিতুং সমৰ্থা ইতি নহি কিন্ত্ৱীশ্ৱৰাদস্মাকং সামৰ্থ্যং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং নিজগুণেন কিমপি কল্পযিতুং সমর্থা ইতি নহি কিন্ত্ৱীশ্ৱরাদস্মাকং সামর্থ্যং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ နိဇဂုဏေန ကိမပိ ကလ္ပယိတုံ သမရ္ထာ ဣတိ နဟိ ကိန္တွီၑွရာဒသ္မာကံ သာမရ္ထျံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:5
19 अन्तरसन्दर्भाः  

vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


ahaM drAkShAlatAsvarUpo yUya ncha shAkhAsvarUpoH; yo jano mayi tiShThati yatra chAhaM tiShThAmi, sa prachUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na shaknutha|


bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


Ishvarasya prasAdAt mayA yat padaM labdhaM tasmAt j nAninA gR^ihakAriNeva mayA bhittimUlaM sthApitaM tadupari chAnyena nichIyate| kintu yena yannichIyate tat tena vivichyatAM|


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


vayam ekeShAM mR^ityave mR^ityugandhA apareShA ncha jIvanAya jIvanagandhA bhavAmaH, kintvetAdR^ishakarmmasAdhane kaH samartho.asti?


aparaM tad dhanam asmAbhi rmR^iNmayeShu bhAjaneShu dhAryyate yataH sAdbhutA shakti rnAsmAkaM kintvIshvarasyaiveti j nAtavyaM|


yata Ishvara eva svakIyAnurodhAd yuShmanmadhye manaskAmanAM karmmasiddhi ncha vidadhAti|


aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|


yat ki nchid uttamaM dAnaM pUrNo varashcha tat sarvvam UrddhvAd arthato yasmin dashAntaraM parivarttanajAtachChAyA vA nAsti tasmAd dIptyAkarAt pituravarohati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्