Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 vayam ekeShAM mR^ityave mR^ityugandhA apareShA ncha jIvanAya jIvanagandhA bhavAmaH, kintvetAdR^ishakarmmasAdhane kaH samartho.asti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱযম্ একেষাং মৃত্যৱে মৃত্যুগন্ধা অপৰেষাঞ্চ জীৱনায জীৱনগন্ধা ভৱামঃ, কিন্ত্ৱেতাদৃশকৰ্ম্মসাধনে কঃ সমৰ্থোঽস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱযম্ একেষাং মৃত্যৱে মৃত্যুগন্ধা অপরেষাঞ্চ জীৱনায জীৱনগন্ধা ভৱামঃ, কিন্ত্ৱেতাদৃশকর্ম্মসাধনে কঃ সমর্থোঽস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝယမ် ဧကေၐာံ မၖတျဝေ မၖတျုဂန္ဓာ အပရေၐာဉ္စ ဇီဝနာယ ဇီဝနဂန္ဓာ ဘဝါမး, ကိန္တွေတာဒၖၑကရ္မ္မသာဓနေ ကး သမရ္ထော'သ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:16
9 अन्तरसन्दर्भाः  

tataH paraM shimiyon tebhya AshiShaM dattvA tanmAtaraM mariyamam uvAcha, pashya isrAyelo vaMshamadhye bahUnAM pAtanAyotthApanAya cha tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


etenAtmashlAghanenAhaM nirbbodha ivAbhavaM kintu yUyaM tasya kAraNaM yato mama prashaMsA yuShmAbhireva karttavyAsIt| yadyapyam agaNyo bhaveyaM tathApi mukhyatamebhyaH preritebhyaH kenApi prakAreNa nAhaM nyUno.asmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्