Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 apara nchAhaM punaH shokAya yuShmatsannidhiM na gamiShyAmIti manasi nirachaiShaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्चाहं पुनः शोकाय युष्मत्सन्निधिं न गमिष्यामीति मनसि निरचैषं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চাহং পুনঃ শোকায যুষ্মৎসন্নিধিং ন গমিষ্যামীতি মনসি নিৰচৈষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চাহং পুনঃ শোকায যুষ্মৎসন্নিধিং ন গমিষ্যামীতি মনসি নিরচৈষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စာဟံ ပုနး ၑောကာယ ယုၐ္မတ္သန္နိဓိံ န ဂမိၐျာမီတိ မနသိ နိရစဲၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjcAhaM punaH zOkAya yuSmatsannidhiM na gamiSyAmIti manasi niracaiSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:1
13 अन्तरसन्दर्भाः  

tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


paulabarNabbau taiH saha bahUn vichArAn vivAdAMshcha kR^itavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM j nAtuM yirUshAlamnagarasthAn preritAn prAchInAMshcha prati paulabarNabbAprabhR^itIn katipayajanAn preShayituM nishchayaM kR^itavantaH|


tena mArkanAmnA vikhyAtaM yohanaM sa NginaM karttuM barNabbA matimakarot,


yato yIshukhrIShTaM tasya krushe hatatva ncha vinA nAnyat kimapi yuShmanmadhye j nApayituM vihitaM buddhavAn|


yuShmAkaM kA vA nChA? yuShmatsamIpe mayA kiM daNDapANinA gantavyamuta premanamratAtmayuktena vA?


avidyamAne madIyasharIre mamAtmA yuShmanmadhye vidyate ato.ahaM vidyamAna iva tatkarmmakAriNo vichAraM nishchitavAn,


aparaM yuShmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IshvaraM sAkShiNaM kR^itvA mayA svaprANAnAM shapathaH kriyate|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


vastutastu bahukleshasya manaHpIDAyAshcha samaye.ahaM bahvashrupAtena patramekaM likhitavAn yuShmAkaM shokArthaM tannahi kintu yuShmAsu madIyapremabAhulyasya j nApanArthaM|


yadAham ArttimAM tukhikaM vA tava samIpaM preShayiShyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM shItakAlaM yApayituM matim akArShaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्