Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতো হেতোঃ প্ৰভু ৰ্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামৰ্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচৰিতৱ্যং ন ভৱেৎ তদৰ্থম্ অনুপস্থিতেন মযা সৰ্ৱ্ৱাণ্যেতানি লিখ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতো হেতোঃ প্রভু র্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামর্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচরিতৱ্যং ন ভৱেৎ তদর্থম্ অনুপস্থিতেন মযা সর্ৱ্ৱাণ্যেতানি লিখ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတော ဟေတေား ပြဘု ရျုၐ္မာကံ ဝိနာၑာယ နဟိ ကိန္တု နိၐ္ဌာယဲ ယတ် သာမရ္ထျမ် အသ္မဘျံ ဒတ္တဝါန် တေန ယဒ် ဥပသ္ထိတိကာလေ ကာဌိနျံ မယာစရိတဝျံ န ဘဝေတ် တဒရ္ထမ် အနုပသ္ထိတေန မယာ သရွွာဏျေတာနိ လိချန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:10
11 अन्तरसन्दर्भाः  

yuShmAkaM kA vA nChA? yuShmatsamIpe mayA kiM daNDapANinA gantavyamuta premanamratAtmayuktena vA?


asmatprabho ryIshukhrIShTasya nAmnA yuShmAkaM madIyAtmanashcha milane jAte .asmatprabho ryIshukhrIShTasya shakteH sAhAyyena


mama prArthanIyamidaM vayaM yaiH shArIrikAchAriNo manyAmahe tAn prati yAM pragalbhatAM prakAshayituM nishchinomi sA pragalbhatA samAgatena mayAcharitavyA na bhavatu|


asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,


yuShmAkaM nipAtAya tannahi kintu niShThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tena yadyapi ki nchid adhikaM shlAghe tathApi tasmAnna trapiShye|


pUrvvaM ye kR^itapApAstebhyo.anyebhyashcha sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiShyAmi tadAhaM na kShamiShye|


yataH satyatAyA vipakShatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumeva|


mama yo harShaH sa yuShmAkaM sarvveShAM harSha eveti nishchitaM mayAbodhi; ataeva yairahaM harShayitavyastai rmadupasthitisamaye yanmama shoko na jAyeta tadarthameva yuShmabhyam etAdR^ishaM patraM mayA likhitaM|


sAkShyametat tathyaM, atoे hetostvaM tAn gADhaM bhartsaya te cha yathA vishvAse svasthA bhaveyu


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्