Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাৎ খ্ৰীষ্টহেতো ৰ্দৌৰ্ব্বল্যনিন্দাদৰিদ্ৰতাৱিপক্ষতাকষ্টাদিষু সন্তুষ্যাম্যহং| যদাহং দুৰ্ব্বলোঽস্মি তদৈৱ সবলো ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাৎ খ্রীষ্টহেতো র্দৌর্ব্বল্যনিন্দাদরিদ্রতাৱিপক্ষতাকষ্টাদিষু সন্তুষ্যাম্যহং| যদাহং দুর্ব্বলোঽস্মি তদৈৱ সবলো ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာတ် ခြီၐ္ဋဟေတော ရ္ဒော်ရ္ဗ္ဗလျနိန္ဒာဒရိဒြတာဝိပက္ၐတာကၐ္ဋာဒိၐု သန္တုၐျာမျဟံ၊ ယဒါဟံ ဒုရ္ဗ္ဗလော'သ္မိ တဒဲဝ သဗလော ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:10
29 अन्तरसन्दर्भाः  

yadA lokA manuShyasUno rnAmaheto ryuShmAn R^iृtIyiShyante pR^ithak kR^itvA nindiShyanti, adhamAniva yuShmAn svasamIpAd dUrIkariShyanti cha tadA yUyaM dhanyAH|


kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


yato vayam IshvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliShTAn lokAn sAntvayituM shaknuyAma tadarthaM so.asmAkaM sarvvakleshasamaye.asmAn sAntvayati|


svena yaH prashaMsyate sa parIkShito nahi kintu prabhunA yaH prashaMsyate sa eva parIkShitaH|


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


apara ncha ye jIvanti te yat svArthaM na jIvanti kintu teShAM kR^ite yo jano mR^itaH punarutthApitashcha tamuddishya yat jIvanti tadarthameva sa sarvveShAM kR^ite mR^itavAn|


ato vayaM khrIShTasya vinimayena dautyaM karmma sampAdayAmahe, IshvarashchAsmAbhi ryuShmAn yAyAchyate tataH khrIShTasya vinimayena vayaM yuShmAn prArthayAmahe yUyamIshvareNa sandhatta|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


adhikantu he bhrAtaraH, yUyaM prabhunA tasya vikramayuktashaktyA cha balavanto bhavata|


yato yena yuShmAbhiH khrIShTe kevalavishvAsaH kriyate tannahi kintu tasya kR^ite klesho.api sahyate tAdR^isho varaH khrIShTasyAnurodhAd yuShmAbhiH prApi,


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|


AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato.asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


aparaM tvaM titikShAM vidadhAsi mama nAmArthaM bahu soDhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्