Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 AtmashlAghA mamAnupayuktA kintvahaM prabho rdarshanAdeshAnAm AkhyAnaM kathayituM pravartte|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 আত্মশ্লাঘা মমানুপযুক্তা কিন্ত্ৱহং প্ৰভো ৰ্দৰ্শনাদেশানাম্ আখ্যানং কথযিতুং প্ৰৱৰ্ত্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 আত্মশ্লাঘা মমানুপযুক্তা কিন্ত্ৱহং প্রভো র্দর্শনাদেশানাম্ আখ্যানং কথযিতুং প্রৱর্ত্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အာတ္မၑ္လာဃာ မမာနုပယုက္တာ ကိန္တွဟံ ပြဘော ရ္ဒရ္ၑနာဒေၑာနာမ် အာချာနံ ကထယိတုံ ပြဝရ္တ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:1
26 अन्तरसन्दर्भाः  

tathApyahaM yathArthaM kathayAmi mama gamanaM yuShmAkaM hitArthameva, yato heto rgamane na kR^ite sahAyo yuShmAkaM samIpaM nAgamiShyati kintu yadi gachChAmi tarhi yuShmAkaM samIpe taM preShayiShyAmi|


san sAdhAraNalokAnAM ma NgalArtham ekajanasya maraNamuchitam iti yihUdIyaiH sArddham amantrayat|


kShaNadAyAM prabhuH paulaM darshanaM datvA bhAShitavAn, mA bhaiShIH, mA nirasIH kathAM prachAraya|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


mAM prati sarvvaM karmmApratiShiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiShiddhaM kintu na sarvvaM niShThAjanakaM|


he bhrAtaraH, idAnIM mayA yadi yuShmatsamIpaM gamyate tarhIshvarIyadarshanasya j nAnasya veshvarIyAdeshasya vA shikShAyA vA vAkyAni na bhAShitvA parabhAShAM bhAShamANena mayA yUyaM kimupakAriShyadhve?


madarthaM sarvvaM dravyam apratiShiddhaM kintu na sarvvaM hitajanakaM|madarthaM sarvvamapratiShiddhaM tathApyahaM kasyApi dravyasya vashIkR^ito na bhaviShyAmi|


etenAtmashlAghanenAhaM nirbbodha ivAbhavaM kintu yUyaM tasya kAraNaM yato mama prashaMsA yuShmAbhireva karttavyAsIt| yadyapyam agaNyo bhaveyaM tathApi mukhyatamebhyaH preritebhyaH kenApi prakAreNa nAhaM nyUno.asmi|


tamadhyahaM shlAghiShye mAmadhi nAnyena kenachid viShayeNa shlAghiShye kevalaM svadaurbbalyena shlAghiShye|


aparam utkR^iShTadarshanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM sharIravedhakam ekaM shUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA shayatAno dUtaH|


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


etasmin ahaM yuShmAn svavichAraM j nApayAmi| gataM saMvatsaram Arabhya yUyaM kevalaM karmma karttaM tannahi kintvichChukatAM prakAshayitumapyupAkrAbhyadhvaM tato heto ryuShmatkR^ite mama mantraNA bhadrA|


ahaM kasmAchchit manuShyAt taM na gR^ihItavAn na vA shikShitavAn kevalaM yIshoH khrIShTasya prakAshanAdeva|


tatkAle.aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo.akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|


arthataH pUrvvaM mayA saMkShepeNa yathA likhitaM tathAhaM prakAshitavAkyeneshvarasya nigUDhaM bhAvaM j nApito.abhavaM|


yato.ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto.avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्