Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yuShmAkaM nipAtAya tannahi kintu niShThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tena yadyapi ki nchid adhikaM shlAghe tathApi tasmAnna trapiShye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মাকং নিপাতায তন্নহি কিন্তু নিষ্ঠাযৈ প্ৰভুনা দত্তং যদস্মাকং সামৰ্থ্যং তেন যদ্যপি কিঞ্চিদ্ অধিকং শ্লাঘে তথাপি তস্মান্ন ত্ৰপিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মাকং নিপাতায তন্নহি কিন্তু নিষ্ঠাযৈ প্রভুনা দত্তং যদস্মাকং সামর্থ্যং তেন যদ্যপি কিঞ্চিদ্ অধিকং শ্লাঘে তথাপি তস্মান্ন ত্রপিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာကံ နိပါတာယ တန္နဟိ ကိန္တု နိၐ္ဌာယဲ ပြဘုနာ ဒတ္တံ ယဒသ္မာကံ သာမရ္ထျံ တေန ယဒျပိ ကိဉ္စိဒ် အဓိကံ ၑ္လာဃေ တထာပိ တသ္မာန္န တြပိၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:8
12 अन्तरसन्दर्भाः  

vayaM yuShmAkaM vishvAsasya niyantAro na bhavAmaH kintu yuShmAkam Anandasya sahAyA bhavAmaH, yasmAd vishvAse yuShmAkaM sthiti rbhavati|


asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


yadyaham AtmashlAghAM karttum ichCheyaM tathApi nirbbodha iva na bhaviShyAmi yataH satyameva kathayiShyAmi, kintu lokA mAM yAdR^ishaM pashyanti mama vAkyaM shrutvA vA yAdR^ishaM mAM manyate tasmAt shreShThaM mAM yanna gaNayanti tadarthamahaM tato viraMsyAmi|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


yataH satyatAyA vipakShatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumeva|


pUrvvaM tasya samIpe.ahaM yuShmAbhiryad ashlAghe tena nAlajje kintu vayaM yadvad yuShmAn prati satyabhAvena sakalam abhAShAmahi tadvat tItasya samIpe.asmAkaM shlAghanamapi satyaM jAtaM|


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


manuShyebhyo nahi manuShyairapi nahi kintu yIshukhrIShTena mR^itagaNamadhyAt tasyotthApayitrA pitreshvareNa cha prerito yo.ahaM paulaH so.ahaM


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्