Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স চাস্মান্ মুদ্ৰাঙ্কিতান্ অকাৰ্ষীৎ সত্যাঙ্কাৰস্য পণখৰূপম্ আত্মানং অস্মাকম্ অন্তঃকৰণেষু নিৰক্ষিপচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স চাস্মান্ মুদ্রাঙ্কিতান্ অকার্ষীৎ সত্যাঙ্কারস্য পণখরূপম্ আত্মানং অস্মাকম্ অন্তঃকরণেষু নিরক্ষিপচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သ စာသ္မာန် မုဒြာင်္ကိတာန် အကာရ္ၐီတ် သတျာင်္ကာရသျ ပဏခရူပမ် အာတ္မာနံ အသ္မာကမ် အန္တးကရဏေၐု နိရက္ၐိပစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:22
15 अन्तरसन्दर्भाः  

kintu yo gR^ihlAti sa Ishvarasya satyavAditvaM mudrA NgitaM karoti|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


apara ncha sa yat sarvveShAm atvakChedinAM vishvAsinAm AdipuruSho bhavet, te cha puNyavattvena gaNyeran;


kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


etadarthaM vayaM yena sR^iShTAH sa Ishvara eva sa chAsmabhyaM satya NkArasya paNasvarUpam AtmAnaM dattavAn|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


tathApIshvarasya bhittimUlam achalaM tiShThati tasmiMshcheyaM lipi rmudrA NkitA vidyate| yathA, jAnAti parameshastu svakIyAn sarvvamAnavAn| apagachChed adharmmAchcha yaH kashchit khrIShTanAmakR^it||


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


Ishvarasya dAsA yAvad asmAbhi rbhAleShu mudrayA NkitA na bhaviShyanti tAvat pR^ithivI samudro taravashcha yuShmAbhi rna hiMsyantAM|


aparaM pR^ithivyAstR^iNAni haridvarNashAkAdayo vR^ikShAshcha tai rna siMhitavyAH kintu yeShAM bhAleShvIshvarasya mudrAyA a Nko nAsti kevalaM te mAnavAstai rhiMsitavyA idaM ta AdiShTAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्