Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 etAdR^ishabhaya NkarAt mR^ityo ryo .asmAn atrAyatedAnImapi trAyate sa itaH paramapyasmAn trAsyate .asmAkam etAdR^ishI pratyAshA vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 এতাদৃশভযঙ্কৰাৎ মৃত্যো ৰ্যো ঽস্মান্ অত্ৰাযতেদানীমপি ত্ৰাযতে স ইতঃ পৰমপ্যস্মান্ ত্ৰাস্যতে ঽস্মাকম্ এতাদৃশী প্ৰত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 এতাদৃশভযঙ্করাৎ মৃত্যো র্যো ঽস্মান্ অত্রাযতেদানীমপি ত্রাযতে স ইতঃ পরমপ্যস্মান্ ত্রাস্যতে ঽস্মাকম্ এতাদৃশী প্রত্যাশা ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧတာဒၖၑဘယင်္ကရာတ် မၖတျော ရျော 'သ္မာန် အတြာယတေဒါနီမပိ တြာယတေ သ ဣတး ပရမပျသ္မာန် တြာသျတေ 'သ္မာကမ် ဧတာဒၖၑီ ပြတျာၑာ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapi trAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzI pratyAzA vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:10
14 अन्तरसन्दर्भाः  

etatkAraNAd yihUdIyA madhyemandiraM mAM dhR^itvA hantum udyatAH|


yihUdAdeshasthAnAm avishvAsilokAnAM karebhyo yadahaM rakShAM labheya madIyaitena sevanakarmmaNA cha yad yirUshAlamasthAH pavitralokAstuShyeyuH,


ato vayaM sveShu na vishvasya mR^italokAnAm utthApayitarIshvare yad vishvAsaM kurmmastadartham asmAbhiH prANadaNDo bhoktavya iti svamanasi nishchitaM|


bhramakasamA vayaM satyavAdino bhavAmaH, aparichitasamA vayaM suparichitA bhavAmaH, mR^itakalpA vayaM jIvAmaH, daNDyamAnA vayaM na hanyAmahe,


yato hetoH sarvvamAnavAnAM visheShato vishvAsinAM trAtA yo.amara Ishvarastasmin vayaM vishvasAmaH|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्