Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kasyApi mUrddhi hastAparNaM tvarayA mAkArShIH| parapApAnA nchAMshI mA bhava| svaM shuchiM rakSha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কস্যাপি মূৰ্দ্ধি হস্তাপৰ্ণং ৎৱৰযা মাকাৰ্ষীঃ| পৰপাপানাঞ্চাংশী মা ভৱ| স্ৱং শুচিং ৰক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কস্যাপি মূর্দ্ধি হস্তাপর্ণং ৎৱরযা মাকার্ষীঃ| পরপাপানাঞ্চাংশী মা ভৱ| স্ৱং শুচিং রক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကသျာပိ မူရ္ဒ္ဓိ ဟသ္တာပရ္ဏံ တွရယာ မာကာရ္ၐီး၊ ပရပါပါနာဉ္စာံၑီ မာ ဘဝ၊ သွံ ၑုစိံ ရက္ၐ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:22
18 अन्तरसन्दर्भाः  

tatastairupavAsaprArthanayoH kR^itayoH satoste tayo rgAtrayo rhastArpaNaM kR^itvA tau vyasR^ijan|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


yuShmabhyam aham Ishvarasya sarvvAn AdeshAn prakAshayituM na nyavartte|


preritAnAM samakSham Anayan, tataste prArthanAM kR^itvA teShAM shiraHsu hastAn Arpayan|


yUyaM timirasya viphalakarmmaNAm aMshino na bhUtvA teShAM doShitvaM prakAshayata|


agre teShAM parIkShA kriyatAM tataH param aninditA bhUtvA te paricharyyAM kurvvantu|


ato.adhyakSheNAninditenaikasyA yoShito bhartrA parimitabhogena saMyatamanasA sabhyenAtithisevakena shikShaNe nipuNena


aparaM sa garvvito bhUtvA yat shayatAna iva daNDayogyo na bhavet tadarthaM tena navashiShyeNa na bhavitavyaM|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


prAchInagaNahastArpaNasahitena bhaviShyadvAkyena yaddAnaM tubhyaM vishrANitaM tavAntaHsthe tasmin dAne shithilamanA mA bhava|


ato heto rmama hastArpaNena labdho ya Ishvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|


aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


yatastava ma NgalaM bhUyAditi vAchaM yaH kashchit tasmai kathayati sa tasya duShkarmmaNAm aMshI bhavati|


tataH paraM svargAt mayApara eSha ravaH shrutaH, he mama prajAH, yUyaM yat tasyAH pApAnAm aMshino na bhavata tasyA daNDaishcha daNDayuktA na bhavata tadarthaM tato nirgachChata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्