Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 svaparivArANAm uttamashAsakena pUrNavinItatvAd vashyAnAM santAnAnAM niyantrA cha bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স্ৱপৰিৱাৰাণাম্ উত্তমশাসকেন পূৰ্ণৱিনীতৎৱাদ্ ৱশ্যানাং সন্তানানাং নিযন্ত্ৰা চ ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স্ৱপরিৱারাণাম্ উত্তমশাসকেন পূর্ণৱিনীতৎৱাদ্ ৱশ্যানাং সন্তানানাং নিযন্ত্রা চ ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သွပရိဝါရာဏာမ် ဥတ္တမၑာသကေန ပူရ္ဏဝိနီတတွာဒ် ဝၑျာနာံ သန္တာနာနာံ နိယန္တြာ စ ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:4
10 अन्तरसन्दर्भाः  

sa saparivAro bhakta IshvaraparAyaNashchAsIt; lokebhyo bahUni dAnAdIni datvA nirantaram Ishvare prArthayA nchakre|


ataH samiti ryadvat khrIShTasya vashIbhUtA tadvad yoShidbhirapi svasvasvAmino vashatA svIkarttavyA|


he bhrAtaraH, sheShe vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyeNa yena kenachit prakAreNa vA guNayuktaM prashaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


parichArakA ekaikayoShito bharttAro bhaveyuH, nijasantAnAnAM parijanAnA ncha sushAsanaM kuryyushcha|


tasmAd yo naro .anindita ekasyA yoShitaH svAmI vishvAsinAm apachayasyAvAdhyatvasya vA doSheNAliptAnA ncha santAnAnAM janako bhavati sa eva yogyaH|


visheShataH prAchInalokA yathA prabuddhA dhIrA vinItA vishvAse premni sahiShNutAyA ncha svasthA bhaveyustadvat


tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्