Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yato.asmAkaM tArakasyeshvarasya sAkShAt tadevottamaM grAhya ncha bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽস্মাকং তাৰকস্যেশ্ৱৰস্য সাক্ষাৎ তদেৱোত্তমং গ্ৰাহ্যঞ্চ ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽস্মাকং তারকস্যেশ্ৱরস্য সাক্ষাৎ তদেৱোত্তমং গ্রাহ্যঞ্চ ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:3
16 अन्तरसन्दर्भाः  

etai ryo janaH khrIShTaM sevate, sa eveshvarasya tuShTikaro manuShyaishcha sukhyAtaH|


khrIShTasya dinaM yAvad yuShmAkaM sAralyaM nirvighnatva ncha bhavatu, Ishvarasya gauravAya prashaMsAyai cha yIshunA khrIShTena puNyaphalAnAM pUrNatA yuShmabhyaM dIyatAm iti|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


he bhrAtaraH, yuShmAbhiH kIdR^ig AcharitavyaM IshvarAya rochitavya ncha tadadhyasmatto yA shikShA labdhA tadanusArAt punaratishayaM yatnaH kriyatAmiti vayaM prabhuyIshunA yuShmAn vinIyAdishAmaH|


asmAkaM trANakartturIshvarasyAsmAkaM pratyAshAbhUmeH prabho ryIshukhrIShTasya chAj nAnusArato yIshukhrIShTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


yato hetoH sarvvamAnavAnAM visheShato vishvAsinAM trAtA yo.amara Ishvarastasmin vayaM vishvasAmaH|


kasyAshchid vidhavAyA yadi putrAH pautrA vA vidyante tarhi te prathamataH svIyaparijanAn sevituM pitroH pratyupakarttu ncha shikShantAM yatastadeveshvarasya sAkShAd uttamaM grAhya ncha karmma|


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|


pApaM kR^itvA yuShmAkaM chapeTAghAtasahanena kA prashaMsA? kintu sadAchAraM kR^itvA yuShmAkaM yad duHkhasahanaM tadeveshvarasya priyaM|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्