Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হুমিনাযসিকন্দৰৌ তেষাং যৌ দ্ৱৌ জনৌ, তৌ যদ্ ধৰ্ম্মনিন্দাং পুন ৰ্ন কৰ্ত্তুং শিক্ষেতে তদৰ্থং মযা শযতানস্য কৰে সমৰ্পিতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হুমিনাযসিকন্দরৌ তেষাং যৌ দ্ৱৌ জনৌ, তৌ যদ্ ধর্ম্মনিন্দাং পুন র্ন কর্ত্তুং শিক্ষেতে তদর্থং মযা শযতানস্য করে সমর্পিতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟုမိနာယသိကန္ဒရော် တေၐာံ ယော် ဒွေါ် ဇနော်, တော် ယဒ် ဓရ္မ္မနိန္ဒာံ ပုန ရ္န ကရ္တ္တုံ ၑိက္ၐေတေ တဒရ္ထံ မယာ ၑယတာနသျ ကရေ သမရ္ပိတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 huminAyasikandarau tESAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM zikSEtE tadarthaM mayA zayatAnasya karE samarpitau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:20
17 अन्तरसन्दर्भाः  

tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


tataH paraM janatAmadhyAd yihUdIyairbahiShkR^itaH sikandaro hastena sa NketaM kR^itvA lokebhya uttaraM dAtumudyatavAn,


kintu yadAsmAkaM vichAro bhavati tadA vayaM jagato janaiH samaM yad daNDaM na labhAmahe tadarthaM prabhunA shAstiM bhuMjmahe|


yuShmAkam Aj nAgrAhitve siddhe sati sarvvasyAj nAla Nghanasya pratIkAraM karttum udyatA Asmahe cha|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


yata itaH pUrvvam api kAshchit shayatAnasya pashchAdgAminyo jAtAH|


tvametAni smArayan te yathA niShphalaM shrotR^iNAM bhraMshajanakaM vAgyuddhaM na kuryyastathA prabhoH samakShaM dR^iDhaM vinIyAdisha|


teShA ncha vAkyaM galitakShatavat kShayavarddhako bhaviShyati teShAM madhye huminAyaH philItashchetinAmAnau dvau janau satyamatAd bhraShTau jAtau,


yatastAtkAlikA lokA AtmapremiNo .arthapremiNa AtmashlAghino .abhimAnino nindakAH pitroranAj nAgrAhiNaH kR^itaghnA apavitrAH


tathA cha putrAn pratIva yuShmAn prati ya upadesha uktastaM kiM vismR^itavantaH? "pareshena kR^itAM shAstiM he matputra na tuchChaya| tena saMbhartsitashchApi naiva klAmya kadAchana|


tataH paramahaM sAgarIyasikatAyAM tiShThan sAgarAd udgachChantam ekaM pashuM dR^iShTavAn tasya dasha shR^i NgANi sapta shirAMsi cha dasha shR^i NgeShu dasha kirITAni shiraHsu cheshvaranindAsUchakAni nAmAni vidyante|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्