Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 veshyAgAmI puMmaithunI manuShyavikretA mithyAvAdI mithyAshapathakArI cha sarvveShAmeteShAM viruddhA,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱেশ্যাগামী পুংমৈথুনী মনুষ্যৱিক্ৰেতা মিথ্যাৱাদী মিথ্যাশপথকাৰী চ সৰ্ৱ্ৱেষামেতেষাং ৱিৰুদ্ধা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱেশ্যাগামী পুংমৈথুনী মনুষ্যৱিক্রেতা মিথ্যাৱাদী মিথ্যাশপথকারী চ সর্ৱ্ৱেষামেতেষাং ৱিরুদ্ধা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝေၑျာဂါမီ ပုံမဲထုနီ မနုၐျဝိကြေတာ မိထျာဝါဒီ မိထျာၑပထကာရီ စ သရွွေၐာမေတေၐာံ ဝိရုဒ္ဓါ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:10
34 अन्तरसन्दर्भाः  

yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


IshvareNa teShu kvabhilAShe samarpiteShu teShAM yoShitaH svAbhAvikAcharaNam apahAya viparItakR^itye prAvarttanta;


etAni vAkyAni yadi tvaM bhrAtR^in j nApayestarhi yIshukhrIShTasyottamH parichArako bhaviShyasi yo vishvAso hitopadeshashcha tvayA gR^ihItastadIyavAkyairApyAyiShyase cha|


yaH kashchid itarashikShAM karoti, asmAkaM prabho ryIshukhrIShTasya hitavAkyAnIshvarabhakte ryogyAM shikShA ncha na svIkaroti


hitadAyakAnAM vAkyAnAm AdarsharUpeNa mattaH shrutAH khrIShTe yIshau vishvAsapremnoH kathA dhAraya|


yata etAdR^ishaH samaya AyAti yasmin lokA yathArtham upadesham asahyamAnAH karNakaNDUyanavishiShTA bhUtvA nijAbhilAShAt shikShakAn saMgrahIShyanti


sAkShyametat tathyaM, atoे hetostvaM tAn gADhaM bhartsaya te cha yathA vishvAse svasthA bhaveyu


upadeshe cha vishvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadeshena lokAn vinetuM vighnakAriNashcha niruttarAn karttuM shaknuyAt tad AvashyakaM|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


aparaM sidomam amorA tannikaTasthanagarANi chaiteShAM nivAsinastatsamarUpaM vyabhichAraM kR^itavanto viShamamaithunasya cheShTayA vipathaM gatavantashcha tasmAt tAnyapi dR^iShTAntasvarUpANi bhUtvA sadAtanavahninA daNDaM bhu njate|


tvagelA dhUpaH sugandhidravyaM gandharaso drAkShArasastailaM shasyachUrNaM godhUmo gAvo meShA ashvA rathA dAseyA manuShyaprANAshchaitAni paNyadravyANi kenApi na krIyante|


parantvapavitraM ghR^iNyakR^id anR^itakR^id vA kimapi tanmadhyaM na pravekShyati meShashAvakasya jIvanapustake yeShAM nAmAni likhitAni kevalaM ta eva pravekShyanti|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्