Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 kintu he bhrAtaraH, yUyam andhakAreNAvR^itA na bhavatha tasmAt taddinaM taskara iva yuShmAn na prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু হে ভ্ৰাতৰঃ, যূযম্ অন্ধকাৰেণাৱৃতা ন ভৱথ তস্মাৎ তদ্দিনং তস্কৰ ইৱ যুষ্মান্ ন প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু হে ভ্রাতরঃ, যূযম্ অন্ধকারেণাৱৃতা ন ভৱথ তস্মাৎ তদ্দিনং তস্কর ইৱ যুষ্মান্ ন প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ဟေ ဘြာတရး, ယူယမ် အန္ဓကာရေဏာဝၖတာ န ဘဝထ တသ္မာတ် တဒ္ဒိနံ တသ္ကရ ဣဝ ယုၐ္မာန် န ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:4
17 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vachmi vichAradine tatpurasya dashAtaH sidomamorApurayordashA sahyatarA bhaviShyati|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


yato rAtrau yAdR^ik taskarastAdR^ik prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|


kintu kShapAyAM chaura iva prabho rdinam AgamiShyati tasmin mahAshabdena gaganamaNDalaM lopsyate mUlavastUni cha tApena galiShyante pR^ithivI tanmadhyasthitAni karmmANi cha dhakShyante|


punarapi yuShmAn prati nUtanAj nA mayA likhyata etadapi tasmin yuShmAsu cha satyaM, yato .andhakAro vyatyeti satyA jyotishchedAnIM prakAshate;


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्