Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 svakarmmahetunA cha premnA tAn atIvAdR^iyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirodhA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 স্ৱকৰ্ম্মহেতুনা চ প্ৰেম্না তান্ অতীৱাদৃযধ্ৱমিতি মম প্ৰাৰ্থনা, যূযং পৰস্পৰং নিৰ্ৱ্ৱিৰোধা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 স্ৱকর্ম্মহেতুনা চ প্রেম্না তান্ অতীৱাদৃযধ্ৱমিতি মম প্রার্থনা, যূযং পরস্পরং নির্ৱ্ৱিরোধা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သွကရ္မ္မဟေတုနာ စ ပြေမ္နာ တာန် အတီဝါဒၖယဓွမိတိ မမ ပြာရ္ထနာ, ယူယံ ပရသ္ပရံ နိရွွိရောဓာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:13
21 अन्तरसन्दर्भाः  

yo yuShmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


lavaNaM bhadraM kintu yadi lavaNe svAdutA na tiShThati, tarhi katham AsvAdyuktaM kariShyatha? yUyaM lavaNayuktA bhavata parasparaM prema kuruta|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


tadAnIM mama parIkShakaM shArIrakleshaM dR^iShTvA yUyaM mAm avaj nAya R^itIyitavantastannahi kintvIshvarasya dUtamiva sAkShAt khrIShTa yIshumiva vA mAM gR^ihItavantaH|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yo jano dharmmopadeshaM labhate sa upadeShTAraM svIyasarvvasampatte rbhAginaM karotu|


yasyAH prAptaye yUyam ekasmin sharIre samAhUtA abhavata seshvarIyA shAnti ryuShmAkaM manAMsyadhitiShThatu yUya ncha kR^itaj nA bhavata|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


shAntidAtA prabhuH sarvvatra sarvvathA yuShmabhyaM shAntiM deyAt| prabhu ryuShmAkaM sarvveShAM sa NgI bhUyAt|


yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्