Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 aparam asmAkaM madhye ye jIvanto.avashekShyante ta AkAshe prabhoH sAkShAtkaraNArthaM taiH sArddhaM meghavAhanena hariShyante; ittha ncha vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰম্ অস্মাকং মধ্যে যে জীৱন্তোঽৱশেক্ষ্যন্তে ত আকাশে প্ৰভোঃ সাক্ষাৎকৰণাৰ্থং তৈঃ সাৰ্দ্ধং মেঘৱাহনেন হৰিষ্যন্তে; ইত্থঞ্চ ৱযং সৰ্ৱ্ৱদা প্ৰভুনা সাৰ্দ্ধং স্থাস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরম্ অস্মাকং মধ্যে যে জীৱন্তোঽৱশেক্ষ্যন্তে ত আকাশে প্রভোঃ সাক্ষাৎকরণার্থং তৈঃ সার্দ্ধং মেঘৱাহনেন হরিষ্যন্তে; ইত্থঞ্চ ৱযং সর্ৱ্ৱদা প্রভুনা সার্দ্ধং স্থাস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရမ် အသ္မာကံ မဓျေ ယေ ဇီဝန္တော'ဝၑေက္ၐျန္တေ တ အာကာၑေ ပြဘေား သာက္ၐာတ္ကရဏာရ္ထံ တဲး သာရ္ဒ္ဓံ မေဃဝါဟနေန ဟရိၐျန္တေ; ဣတ္ထဉ္စ ဝယံ သရွွဒါ ပြဘုနာ သာရ္ဒ္ဓံ သ္ထာသျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:17
33 अन्तरसन्दर्भाः  

yIshuH pratyavadat, tvaM satyamuktavAn; ahaM yuShmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvashaktimato dakShiNapArshve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkShadhve|


tadA yIshustaM provAcha bhavAmyaham yUya ncha sarvvashaktimato dakShINapArshve samupavishantaM megha mAruhya samAyAnta ncha manuShyaputraM sandrakShyatha|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


iti vAkyamuktvA sa teShAM samakShaM svargaM nIto.abhavat, tato meghamAruhya teShAM dR^iShTeragocharo.abhavat|


tatpashchAt jalamadhyAd utthitayoH satoH parameshvarasyAtmA philipaM hR^itvA nItavAn, tasmAt klIbaH punastaM na dR^iShTavAn tathApi hR^iShTachittaH san svamArgeNa gatavAn|


sarvvairasmAbhi rmahAnidrA na gamiShyate kintvantimadine tUryyAM vAditAyAm ekasmin vipale nimiShaikamadhye sarvvai rUpAntaraM gamiShyate, yatastUrI vAdiShyate, mR^italokAshchAkShayIbhUtA utthAsyanti vaya ncha rUpAntaraM gamiShyAmaH|


apara ncha sharIrAd dUre pravastuM prabhoH sannidhau nivastu nchAkA NkShyamANA utsukA bhavAmaH|


dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrIShTena sahavAsAya cha mamAbhilASho bhavati yatastat sarvvottamaM|


aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|


yato.ahaM prabho rvAkyena yuShmAn idaM j nApayAmi; asmAkaM madhye ye janAH prabhorAgamanaM yAvat jIvanto.avashekShyante te mahAnidritAnAm agragAminona na bhaviShyanti;


jAgrato nidrAgatA vA vayaM yat tena prabhunA saha jIvAmastadarthaM so.asmAkaM kR^ite prANAn tyaktavAn|


tathApi vayaM tasya pratij nAnusAreNa dharmmasya vAsasthAnaM nUtanam AkAshamaNDalaM nUtanaM bhUmaNDala ncha pratIkShAmahe|


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


tataH paraM tau svargAd uchchairidaM kathayantaM ravam ashR^iNutAM yuvAM sthAnam etad ArohatAM tatastayoH shatruShu nirIkShamANeShu tau meghena svargam ArUDhavantau|


sA tu puMsantAnaM prasUtA sa eva lauhamayarAjadaNDena sarvvajAtIshchArayiShyati, ki ncha tasyAH santAna Ishvarasya samIpaM tadIyasiMhAsanasya cha sannidhim uddhR^itaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्