Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 etadarthaM yUyam asmatto yAdR^isham AdeshaM prAptavantastAdR^ishaM nirvirodhAchAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraishcha kAryyaM sAdhayituM yatadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতদৰ্থং যূযম্ অস্মত্তো যাদৃশম্ আদেশং প্ৰাপ্তৱন্তস্তাদৃশং নিৰ্ৱিৰোধাচাৰং কৰ্ত্তুং স্ৱস্ৱকৰ্ম্মণি মনাংমি নিধাতুং নিজকৰৈশ্চ কাৰ্য্যং সাধযিতুং যতধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতদর্থং যূযম্ অস্মত্তো যাদৃশম্ আদেশং প্রাপ্তৱন্তস্তাদৃশং নির্ৱিরোধাচারং কর্ত্তুং স্ৱস্ৱকর্ম্মণি মনাংমি নিধাতুং নিজকরৈশ্চ কার্য্যং সাধযিতুং যতধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတဒရ္ထံ ယူယမ် အသ္မတ္တော ယာဒၖၑမ် အာဒေၑံ ပြာပ္တဝန္တသ္တာဒၖၑံ နိရွိရောဓာစာရံ ကရ္တ္တုံ သွသွကရ္မ္မဏိ မနာံမိ နိဓာတုံ နိဇကရဲၑ္စ ကာရျျံ သာဓယိတုံ ယတဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:12
15 अन्तरसन्दर्भाः  

tadA sa tAnuditavAn IshvararAjyasya nigUDhavAkyaM boddhuM yuShmAkamadhikAro.asti;


parasmAd apakAraM prApyApi paraM nApakuruta| sarvveShAM dR^iShTito yat karmmottamaM tadeva kuruta|


ato heto rvayaM divA vihitaM sadAcharaNam AchariShyAmaH| ra Ngaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrShyA chaitAni parityakShyAmaH|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


he bhrAtaraH, sheShe vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyeNa yena kenachit prakAreNa vA guNayuktaM prashaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


yUyaM samayaM bahumUlyaM j nAtvA bahiHsthAn lokAn prati j nAnAchAraM kurudhvaM|


yachcha nindAyAM shayatAnasya jAle cha na patet tadarthaM tena bahiHsthalokAnAmapi madhye sukhyAtiyuktena bhavitavyaM|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्