Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 aparaM ye bahiHsthitAsteShAM dR^iShTigochare yuShmAkam AcharaNaM yat manoramyaM bhavet kasyApi vastunashchAbhAvo yuShmAkaM yanna bhavet,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যে বহিঃস্থিতাস্তেষাং দৃষ্টিগোচৰে যুষ্মাকম্ আচৰণং যৎ মনোৰম্যং ভৱেৎ কস্যাপি ৱস্তুনশ্চাভাৱো যুষ্মাকং যন্ন ভৱেৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যে বহিঃস্থিতাস্তেষাং দৃষ্টিগোচরে যুষ্মাকম্ আচরণং যৎ মনোরম্যং ভৱেৎ কস্যাপি ৱস্তুনশ্চাভাৱো যুষ্মাকং যন্ন ভৱেৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယေ ဗဟိးသ္ထိတာသ္တေၐာံ ဒၖၐ္ဋိဂေါစရေ ယုၐ္မာကမ် အာစရဏံ ယတ် မနောရမျံ ဘဝေတ် ကသျာပိ ဝသ္တုနၑ္စာဘာဝေါ ယုၐ္မာကံ ယန္န ဘဝေတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:11
23 अन्तरसन्दर्भाः  

yadvat kashchit pumAn svaniveshanAd dUradeshaM prati yAtrAkaraNakAle dAseShu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdishya yAti, tadvan naraputraH|


tau dUShyanirmmANajIvinau, tasmAt parasparam ekavR^ittikatvAt sa tAbhyAM saha uShitvA tat karmmAkarot|


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|


anyena nichitAyAM bhittAvahaM yanna nichinomi tannimittaM yatra yatra sthAne khrIShTasya nAma kadApi kenApi na j nApitaM tatra tatra susaMvAdaM prachArayitum ahaM yate|


karmmaNi svakarAn vyApArayantashcha duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAshIH kathyate dUrIkR^itaiH sahyate ninditaiH prasAdyate|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rochituM yatAmahe|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


sarvveShAM mAnavAnAM kR^ite visheShato vayaM yat shAntatvena nirvvirodhatvena cheshcharabhaktiM vinItatva nchAcharantaH kAlaM yApayAmastadarthaM nR^ipatInAm uchchapadasthAnA ncha kR^ite te karttavyAH|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


kintvIshvarasya sAkShAd bahumUlyakShamAshAntibhAvAkShayaratnena yukto gupta AntarikamAnava eva|


kintu yuShmAkaM ko.api hantA vA chairo vA duShkarmmakR^id vA parAdhikAracharchchaka iva daNDaM na bhu NktAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्