Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he bhrAtaraH, yuShmanmadhye .asmAkaM pravesho niShphalo na jAta iti yUyaM svayaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्मन्मध्ये ऽस्माकं प्रवेशो निष्फलो न जात इति यूयं स्वयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মন্মধ্যে ঽস্মাকং প্ৰৱেশো নিষ্ফলো ন জাত ইতি যূযং স্ৱযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মন্মধ্যে ঽস্মাকং প্রৱেশো নিষ্ফলো ন জাত ইতি যূযং স্ৱযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မန္မဓျေ 'သ္မာကံ ပြဝေၑော နိၐ္ဖလော န ဇာတ ဣတိ ယူယံ သွယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO na jAta iti yUyaM svayaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:1
18 अन्तरसन्दर्भाः  

yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|


ato he mama priyabhrAtaraH; yUyaM susthirA nishchalAshcha bhavata prabhoH sevAyAM yuShmAkaM parishramo niShphalo na bhaviShyatIti j nAtvA prabhoH kAryye sadA tatparA bhavata|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


tatkAle.aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo.akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|


yuShmadarthaM mayA yaH parishramo.akAri sa viphalo jAta iti yuShmAnadhyahaM bibhemi|


yatasteShAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuShmAbhistathA kR^ite mama yatnaH parishramo vA na niShphalo jAta ityahaM khrIShTasya dine shlAghAM karttuM shakShyAmi|


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|


kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato .asmAkaM pramANe yuShmAbhi rvishvAso.akAri|


he bhrAtaraH, sheShe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuShmAkaM madhye yathA tathaivAnyatrApi pracharet mAnya ncha bhavet;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्