Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 সৰ্ৱ্ৱান্ দ্ৱেষান্ সৰ্ৱ্ৱাংশ্চ ছলান্ কাপট্যানীৰ্ষ্যাঃ সমস্তগ্লানিকথাশ্চ দূৰীকৃত্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 সর্ৱ্ৱান্ দ্ৱেষান্ সর্ৱ্ৱাংশ্চ ছলান্ কাপট্যানীর্ষ্যাঃ সমস্তগ্লানিকথাশ্চ দূরীকৃত্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သရွွာန် ဒွေၐာန် သရွွာံၑ္စ ဆလာန် ကာပဋျာနီရ္ၐျား သမသ္တဂ္လာနိကထာၑ္စ ဒူရီကၖတျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sarvvAn dvESAn sarvvAMzca chalAn kApaTyAnIrSyAH samastaglAnikathAzca dUrIkRtya

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:1
50 अन्तरसन्दर्भाः  

re kapaTinaH sarvve yishayiyo yuShmAnadhi bhaviShyadvachanAnyetAni samyag uktavAn|


tathaiva yUyamapi lokAnAM samakShaM bahirdhArmmikAH kintvantaHkaraNeShu kevalakApaTyAdharmmAbhyAM paripUrNAH|


tadA taM daNDayitvA yatra sthAne rodanaM dantagharShaNa nchAsAte, tatra kapaTibhiH sAkaM taddashAM nirUpayiShyati|


he kapaTin, Adau nijanayanAt nAsAM bahiShkuru tato nijadR^iShTau suprasannAyAM tava bhrAtR^i rlochanAt tR^iNaM bahiShkartuM shakShyasi|


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


vata kapaTino.adhyApakAH phirUshinashcha lokAyat shmashAnam anupalabhya tadupari gachChanti yUyam tAdR^igaprakAshitashmashAnavAd bhavatha|


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko .anyeShAmupari patitum upachakrame; tadA yIshuH shiShyAn babhAShe, yUyaM phirUshinAM kiNvarUpakApaTye visheSheNa sAvadhAnAstiShThata|


svachakShuShi yA nAsA vidyate tAm aj nAtvA, bhrAtastava netrAt tR^iNaM bahiH karomIti vAkyaM bhrAtaraM kathaM vaktuM shaknoShi? he kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tato bhrAtushchakShuShastR^iNaM bahiH karttuM sudR^iShTiM prApsyasi|


apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


ataeva te sarvve .anyAyo vyabhichAro duShTatvaM lobho jighAMsA IrShyA vadho vivAdashchAturI kumatirityAdibhi rduShkarmmabhiH paripUrNAH santaH


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


ataH purAtanakiNvenArthato duShTatAjighAMsArUpeNa kiNvena tannahi kintu sAralyasatyatvarUpayA kiNvashUnyatayAsmAbhirutsavaH karttavyaH|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


aparaM kaTuvAkyaM roShaH koShaH kalaho nindA sarvvavidhadveShashchaitAni yuShmAkaM madhyAd dUrIbhavantu|


yato.asmAkam Adesho bhrAnterashuchibhAvAd votpannaH prava nchanAyukto vA na bhavati|


aparaM yoShidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vishvAsyAbhishcha bhavitavyaM|


prAchInayoShito.api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH


ato hetoretAvatsAkShimeghai rveShTitAH santo vayamapi sarvvabhAram AshubAdhakaM pApa ncha nikShipyAsmAkaM gamanAya nirUpite mArge dhairyyeNa dhAvAma|


ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|


kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|


he bhrAtaraH, yUyaM parasparaM mA dUShayata| yaH kashchid bhrAtaraM dUShayati bhrAtu rvichAra ncha karoti sa vyavasthAM dUShayati vyavasthAyAshcha vichAraM karoti| tvaM yadi vyavasthAyA vichAraM karoShi tarhi vyavasthApAlayitA na bhavasi kintu vichArayitA bhavasi|


yUyaM kiM manyadhve? shAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrShyArthaM prema karoti?


he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pashyata vichArayitA dvArasamIpe tiShThati|


yUyaM svAdhInA ivAcharata tathApi duShTatAyA veShasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIshvarasya dAsA iva|


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


apara ncha, jIvane prIyamANo yaH sudinAni didR^ikShate| pApAt jihvAM mR^iShAvAkyAt svAdharau sa nivarttayet|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvashiShTaM samayaM punarmAnavAnAm ichChAsAdhanArthaM nahi kintvIshvarasyechChAsAdhanArthaM yApayata|


yUyaM taiH saha tasmin sarvvanAshapa Nke majjituM na dhAvatha, ityanenAshcharyyaM vij nAya te yuShmAn nindanti|


teShAM vadaneShu chAnR^itaM kimapi na vidyate yataste nirddoShA IshvarasiMhAsanasyAntike tiShThanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्