Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 ata Ishvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam Aj nA tasmAd asmAbhi rlabdhA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অত ঈশ্ৱৰে যঃ প্ৰীযতে স স্ৱীযভ্ৰাতৰ্য্যপি প্ৰীযতাম্ ইযম্ আজ্ঞা তস্মাদ্ অস্মাভি ৰ্লব্ধা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অত ঈশ্ৱরে যঃ প্রীযতে স স্ৱীযভ্রাতর্য্যপি প্রীযতাম্ ইযম্ আজ্ঞা তস্মাদ্ অস্মাভি র্লব্ধা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတ ဤၑွရေ ယး ပြီယတေ သ သွီယဘြာတရျျပိ ပြီယတာမ် ဣယမ် အာဇ္ဉာ တသ္မာဒ် အသ္မာဘိ ရ္လဗ္ဓာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjA tasmAd asmAbhi rlabdhA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:21
20 अन्तरसन्दर्भाः  

nijasamIpavasini prema kuru, kintu shatruM prati dveShaM kuru, yadetat puroktaM vachanaM etadapi yUyaM shrutavantaH|


tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM chakAra| tadA yIshuH kathayAmAsa tvamapi gatvA tathAchara|


ahaM yuShmAsu yathA prIye yUyamapi parasparaM tathA prIyadhvam eShA mamAj nA|


yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAj nA kR^itsnAyA vyavasthAyAH sArasaMgrahaH|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


visheShataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAchChAdayiShyate|


he priyatamAH, yuShmAn pratyahaM nUtanAmAj nAM likhAmIti nahi kintvAdito yuShmAbhi rlabdhAM purAtanAmAj nAM likhAmi| Adito yuShmAbhi ryad vAkyaM shrutaM sA purAtanAj nA|


yatastasya ya Adesha Adito yuShmAbhiH shrutaH sa eSha eva yad asmAbhiH parasparaM prema karttavyaM|


vayaM mR^ityum uttIryya jIvanaM prAptavantastad bhrAtR^iShu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mR^ityau tiShThati|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA chaiva|


aparaM tasyeyamAj nA yad vayaM putrasya yIshukhrIShTasya nAmni vishvasimastasyAj nAnusAreNa cha parasparaM prema kurmmaH|


he priyatamAH, asmAsu yadIshvareNaitAdR^ishaM prema kR^itaM tarhi parasparaM prema karttum asmAkamapyuchitaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्